SearchBrowseAboutContactDonate
Page Preview
Page 362
Loading...
Download File
Download File
Page Text
________________ उत्तराध्य. बृहद्वृत्तिः ॥४०॥ नागुव्व बंधणं छित्ता, अप्पणो वसहिं वए । इति एत्थं महारायं !, उसुआरित्ति मे सुयं ॥४८॥ इषुकारीय'नेति निषेधे, 'अह'मित्यात्मनिर्देशे 'रमे' इति रतिमवाप्नोमि पक्खिणि पंजरे वत्ति वाशब्द औपम्ये भिन्नक- मध्ययनं. मश्च ततः 'पक्षिणीव' शकुनिकेव सारिकादिः ‘पञ्जरे' प्रतीत एव, किमुक्तं भवति ?-यथाऽसौ दुःखोत्पादिनि पारे । न रतिं प्राप्नोति एवमहमपि जरामरणाद्युपद्रवविद्रुते भवपञ्जरे न रमे, अतश्छिन्नसन्ताना प्रक्रमाद् विनाशितस्नेहसन्ततिः सती, छिन्नशब्दस्य सूत्रे परनिपातः प्राग्वत् , 'चरिष्यामि' अनुष्ठास्यामि 'मौनं' मुनिभावम् , अविद्यमान है। |किञ्चनं-द्रव्यतो हिरण्यादि भावतः कपायादिरूपमस्या इत्यकिञ्चना, अत एव ऋजु-मायाविरहितं कृतम्-अर्ना तमस्या इति ऋजुकृता, कथं चैवंभूतेत्याह-निष्क्रान्ता आमिपाद्-गृद्धिहेतोरभिलपितविषयादेः निर्गतं वा आमिपमस्या इति निरामिषा, परिग्गहारंभणियत्तदोस'त्ति, प्राकृतत्वात् पूर्वापरनिपातोऽतत्रमिति, परिग्रहारम्भयो :-अभिष्वङ्गनिस्तंशतादयस्तेभ्यो निवृत्ता-उपरता परिग्रहारम्भदोषनिवृत्ता, यद्वा परिग्रहारम्भनिवृत्ता अती एव चादोपा-विकृतिविरहिता, अनयोर्विशेषणसमासः । अपरं च 'दवाग्निना' दावानलेन यथा 'अरण्ये' बने 'दह्य- ॥४०॥ मानेषु' भस्मसाक्रियमाणेष 'जन्त' प्राणिषु 'अन्ये' अपरे 'सत्त्वाः ' प्राणिनोऽविवेकिनः 'प्रमोदन्ते' प्रकपण हृष्यन्ति,किमित्येवंविधास्ते इत्याह-रागद्वेषयोर्वशः-आयत्तता रागद्वेषवशस्तं गताः-प्राप्ताः। एवमेवेति विन्दारलाक्षणिकत्वादेवमेव वयं 'मूढ'त्ति 'मूढानि' मोहवशगानि 'कामभोगेषु' उक्तरूपेषु 'मुच्छियत्ति मूर्छितानि गृद्धानि|| ainelibrary.org For Personal & Private Use Only in Educationala
SR No.600235
Book TitleUttaradhyayansutram Part 02
Original Sutra AuthorVadivetal, Shantisuri
Author
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year
Total Pages568
LanguageSanskrit
ClassificationManuscript & agam_uttaradhyayan
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy