________________
त्यक्त्वा 'त्वम्' एकाक्येव मरिष्यसि, न किञ्चिदन्यत्त्वया सह यास्थतीत्यभिप्रायः। तथा ‘एको हु'त्ति एक एवअद्वितीयः 'धर्म एव' सम्यग्दर्शनादिरूपः 'नरदेव !' नृप ! 'त्राणं' शरणमापत्परिरक्षणे क्षमं न विद्यते' नास्ति | 'अन्य' अपरम् ‘इहेहे ति वीप्साभिधानं सम्भ्रमख्यापनार्थ, 'किञ्चिदिति खजनधनादिकं,यदिवा 'इहे'ति लोके 'इहे'त्यस्मिन् मृत्यौ धर्म एवैकस्त्राणं, मुक्तिहेतुत्वेन, नान्यत्किञ्चित् , ततः स एवानुष्ठेय इति भाव, इति सूत्रचतुष्टयार्थः॥ यतश्च धर्माते नान्यत्राणमतः
नाहं रमे पक्खिणि पंजरे वा, संताणछिन्ना चरिसामि मोणं ।
अकिंचणा उज्जुकडा निरामिसा, परिग्गहारंभनियत्तऽदोसा ॥४१॥ दवग्गिणा जहा रणे, डज्झमाणेसु जंतुसं। अन्ने सत्ता पमोयंति, रागद्दोसवसं गया ॥४२॥ एवमेव वयं मूढा, कामभोगेसु मुच्छिया । डज्झमाणं न बुज्झामो, रागद्दोसग्गिणा जगं ॥ ४३ ॥ भोगे भुच्चा वमित्ता य, लहुभूयविहारिणो । आमोअमाणा गच्छंति, दिया कामकमा इव ॥४४॥ इमे य बद्धा फंदंति, मम हत्थऽजमागया । वयं च सत्ता कामेसु, भविस्सामो जहा इमे ॥४५॥ सामिसं कुललं दिस्सा, बज्झमाणं निरामिसं । आमिसं सव्वमुज्झित्ता, विहरिस्सामो निरामिसा॥ गिद्धोवमे य नच्चा णं, कामे संसारवड्डणे। उरगो सुवण्णपासिव्व, संकमाणो तणुं चरे ॥४७॥
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org