SearchBrowseAboutContactDonate
Page Preview
Page 358
Loading...
Download File
Download File
Page Text
________________ उत्तराध्य. बृहद्वृत्तिः ॥४०७॥ R-ROGRESS RSCORRECRC CG गम्यते, रोहिताः' रोहितजातीयाः 'मत्स्या' मीनाश्चरन्तीति सम्बन्धः, 'यथेति दृष्टान्तोपदर्शने, यत्तदोश्च नित्यस-है. इषुकारीयम्बन्धात्तथेति गम्यते, ततस्तथा जालप्रायान् कामगुणान् 'प्रहाय' परित्यज्य, धुरि वहन्ति धौरेयास्तेषामिव मध्ययनं. शीलम्-उत्क्षिप्तभारवाहितालक्षणं खभावो येषां ते धौरेयशीलाः 'तपसा' अनशनादिना 'उदाराः'प्रधानाः 'धीराः' सत्त्ववन्तः हुरिति यस्माद् भिक्षाचयाँ 'चरन्ति' आसेवन्ते, व्रतग्रहणोपलक्षणमेतद् , अतोऽहमपीत्थं प्रतमेव ग्रहीष्ये इति भाव इति सूत्रद्वयार्थः ॥ इत्थं तत्प्रतिबोधिता ब्रामण्याह नहेव कुंचा समइकमंता, तयाणि जालाणि दलित्तु हंसा। पलिंति पुत्ता य पई य मज्झं, तेऽहं कहं नाणुगमिस्समिक्का?॥३६॥ 'नभसीव' आकाश इव 'क्रौञ्चाः' पक्षिविशेषाः 'समतिक्रामन्तः' तांस्तान् देशानुल्लङ्यन्तः 'ततानि' विस्तीर्णानि |'जालानि' बन्धनविशेषरूपाण्यात्मनोऽनर्थहेतुन् दलयित्वा' भित्त्वा 'हंस'त्ति चशब्दस्य गम्यमानत्वाद्धंसाश्च 'पलिंति'त्ति परियन्ति-समन्ताद्गच्छन्ति 'पुत्रौ च' सुतौ पतिश्च' भर्ती मम सम्बन्धिनो,गम्यमानत्वादेतत् (न)जालोपमविषयाभिष्वङ्गं भित्त्वा नभाकल्पे निरुपलेपतया संयमाध्वनि तानि तानि संयमस्थानानि अतिक्रामन्तस्तानहं ॥४०७॥ कथं नानुगमिष्याम्येका सती?, किन्त्वनुगमिष्याम्येव, एवंविधवयसांहि स्त्रीणां भर्ता वा पुत्रो वा गतिरिति, यदिवा जालानि भित्त्वेति हंसानामेव संबध्यते, समतिक्रामन्तः खातत्रयेण गच्छन्त इति तु क्रौञ्चानां, ततश्च क्रौञ्चोदा-४ Jain Education International For Personal & Private Use Only www.jainelibrary.org
SR No.600235
Book TitleUttaradhyayansutram Part 02
Original Sutra AuthorVadivetal, Shantisuri
Author
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year
Total Pages568
LanguageSanskrit
ClassificationManuscript & agam_uttaradhyayan
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy