________________
SAISISSSSSSSSSSS
स्माकं 'विनीय' अपसार्य, कं ?-'राग' खजनाभिष्वङ्गलक्षणं, तत्त्वतो हि कः कस्य खजनो न वा खजन इति, उक्तं |च-"अयं णं 'भंते ! जीवे एगमेगस्स जीवस्स माइत्ताए (पियताए) भाइत्ताए पुत्तत्ताए धूयत्ताए सुण्हत्ताए भजताए । सुहिसयणसंबंधसंथुयत्ताए उववण्णपुचे ?, हंता गोयमा!, असतिं अदुवा अणंतखुत्तो"त्ति, इति सूत्रद्वयार्थः ॥ ततस्तयोर्वचनमाकर्ण्य पुरोहित उत्पन्नव्रतग्रहणपरिणामो ब्राह्मणी धर्मविघ्नकारिणी मत्वेदमाह
पहीणपुत्तस्स हु नत्थि वासो, वासिट्टि ! भिक्खायरियाइ कालो। साहाहि रुक्खो लहई समाहिं, छिन्नाहिँ साहाहिं तमेव खाणुं ॥२९॥ पंखाविहूणो व जहेव पक्खी, भिच्चविणो व रणे नरिंदो।
विवन्नसारो वणिउव्व पोए, पहीणपुत्तोमि तहा अहंपि ॥ ३०॥ प्रहीणी-प्रभ्रष्टौ पुत्रौ यस्मात्स प्रहीणपुत्रः, अथवा प्राकृते पूर्वापरनिपातस्यातनत्वात्पुत्राभ्यां प्रहीणः-त्यक्तः। पुत्रप्रहीणः तस्य 'हुः' पूरणे 'नास्ति' न विद्यते 'वासः' अवस्थानं.मम गृह इति गम्यते, वाशिष्टि!-वशिष्टगोत्रोद्भवे. गौरवख्यापनार्थ गोत्राभिधानं, तच्च कथं नु नाम धर्माभिमुख्यमस्याः स्यादिति, भिक्षाचर्यायाः-भिक्षाटनस्य, । १ अयं भदन्त ! जीव एकैकस्य जीवस्य मातृतया (पितृतया) भ्रातृतया पुत्रतया दुहितृतया स्नुषातया भार्यातया सुहृत्स्वजनसम्बन्धसंस्तुततया उत्पन्नपूर्वः ?, हन्त गौतम ! असकृत् अथवाऽनन्तकृत्वः ।
Jain Education
Lonal
For Personal & Private Use Only
mail.jalnelibrary.org