________________
S
बृहद्वृत्तिः
उत्तराध्य. आसक्तिं 'लभे'त्ति लभावहे, यथा हि वागुरया परिवेष्टितो मृगोऽमोघैश्च प्रहरणैाधेनाभ्याहतो न रतिं लभते, इषुकारीयहै एयमावामपीति सूत्रार्थः ॥ भृगुराह-(ग्रन्थानम् १००००)
मध्ययनं. केण अभाहओ लोओ, केण वा परिवारिओ। का वा अमोहा वुत्ता ?, जाया ! चिंतावरो हुमि ॥२२॥ ॥४०॥ 18| केन व्याधतुल्येनाभ्याहतो लोकः ?, केन वा वागुरास्थानीयेन परिवारितः ?, का वा 'अमोघा' अमोघप्रहरणो
पमा अभ्याहतिक्रियां प्रति करणतयोक्ता, ? 'जातौ !' पुत्रौ चिन्तापरः 'हुमि'त्ति भवामि, ततो ममावेद्यतामयमर्थ इति भाव इति सूत्रार्थः॥ तावाहतुः| मचुणाऽभाहओ लोओ, जराए परिवारिओ । अमोहा रयणी वुत्ता, एवं ताय! वियाणह ॥ २३ ॥
'मृत्युना' कृतान्तेनाभ्याहतो लोकः, तस्य सर्वत्राप्रतिहतप्रसरत्वात् , जरया परिवारितः, तस्या एव तदभिघातयोग्यतापादनपटीयस्त्वात्, अमोघा 'रयणि त्ति रजन्य उक्ताः, दिवसाविनाभावित्वात्तासां दिवसाश्च, तत्पतने ह्यवश्यंभावी जनस्याभिघातः, एवं तात ! 'विजानीत' अवगच्छतेति सूत्रार्थः ॥ किञ्च
॥४०३॥ जा जा वच्चइ रयणी, न सा पडिनियत्तई । अहम्मं कुणमाणस्स, अहला जंति राइओ ॥ २४ ॥ जा जा वच्चइ रयणी, न सा पडिनियतई । धम्मं तु च कुणमाणस्स, सफला जंति राइओ ॥ २५॥ । या या 'वचति' ब्रजति 'रजनी' रात्रिरुपलक्षणत्वादिनं च न सा 'प्रतिनिवर्त्तते' पुनरागच्छति, तदागमने हि |
AESASAROOMSROCEROSAROSAROK
Mmjainelibrary.org
For Personal & Private Use Only
dan Educati
o nal