SearchBrowseAboutContactDonate
Page Preview
Page 350
Loading...
Download File
Download File
Page Text
________________ S बृहद्वृत्तिः उत्तराध्य. आसक्तिं 'लभे'त्ति लभावहे, यथा हि वागुरया परिवेष्टितो मृगोऽमोघैश्च प्रहरणैाधेनाभ्याहतो न रतिं लभते, इषुकारीयहै एयमावामपीति सूत्रार्थः ॥ भृगुराह-(ग्रन्थानम् १००००) मध्ययनं. केण अभाहओ लोओ, केण वा परिवारिओ। का वा अमोहा वुत्ता ?, जाया ! चिंतावरो हुमि ॥२२॥ ॥४०॥ 18| केन व्याधतुल्येनाभ्याहतो लोकः ?, केन वा वागुरास्थानीयेन परिवारितः ?, का वा 'अमोघा' अमोघप्रहरणो पमा अभ्याहतिक्रियां प्रति करणतयोक्ता, ? 'जातौ !' पुत्रौ चिन्तापरः 'हुमि'त्ति भवामि, ततो ममावेद्यतामयमर्थ इति भाव इति सूत्रार्थः॥ तावाहतुः| मचुणाऽभाहओ लोओ, जराए परिवारिओ । अमोहा रयणी वुत्ता, एवं ताय! वियाणह ॥ २३ ॥ 'मृत्युना' कृतान्तेनाभ्याहतो लोकः, तस्य सर्वत्राप्रतिहतप्रसरत्वात् , जरया परिवारितः, तस्या एव तदभिघातयोग्यतापादनपटीयस्त्वात्, अमोघा 'रयणि त्ति रजन्य उक्ताः, दिवसाविनाभावित्वात्तासां दिवसाश्च, तत्पतने ह्यवश्यंभावी जनस्याभिघातः, एवं तात ! 'विजानीत' अवगच्छतेति सूत्रार्थः ॥ किञ्च ॥४०३॥ जा जा वच्चइ रयणी, न सा पडिनियत्तई । अहम्मं कुणमाणस्स, अहला जंति राइओ ॥ २४ ॥ जा जा वच्चइ रयणी, न सा पडिनियतई । धम्मं तु च कुणमाणस्स, सफला जंति राइओ ॥ २५॥ । या या 'वचति' ब्रजति 'रजनी' रात्रिरुपलक्षणत्वादिनं च न सा 'प्रतिनिवर्त्तते' पुनरागच्छति, तदागमने हि | AESASAROOMSROCEROSAROSAROK Mmjainelibrary.org For Personal & Private Use Only dan Educati o nal
SR No.600235
Book TitleUttaradhyayansutram Part 02
Original Sutra AuthorVadivetal, Shantisuri
Author
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year
Total Pages568
LanguageSanskrit
ClassificationManuscript & agam_uttaradhyayan
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy