________________
उत्तराध्य. प्रतिपत्तृषु न स्यात् , उक्तं हि-"अहं शृणोमि पश्यामि, जिनाम्याखादयामि च । चेतयाम्यध्यवस्थामि, बुध्यामी- इषुकारीय
है त्येवमस्ति सः ॥ १॥" वृद्धास्तु व्याचक्षते-अमूर्त्तत्वान्नोइन्द्रियग्राह्यो, नोइन्द्रियं च मनो, मनश्चात्मैव, अतः । मध्ययनं. बृहद्वृत्तिः
खप्रत्यक्ष एवायमात्मा, कस्मात् ?, उच्यते, त्रैकाल्यकार्यव्यपदेशात्, तद्यथा-कृतवानहं करोम्यहं करिष्या॥४०२॥ म्यहमुक्तवानहं ब्रवीम्यहं वक्ष्याम्यहं ज्ञातवानहं जानेऽहं ज्ञास्येऽहमिति योऽयं त्रिकालकार्यव्यपदेशहेतुरहंप्रत्ययो
नायमानुमानिको न चागमिकः, किं तर्हि ?, प्रत्यक्षकृत एवायम् , अनेनैवात्मानं प्रतिपद्यस्व, नायमनात्मके दावुपलभ्यत इति, तथाऽमूर्तभावादपि च भवति नित्यः, तथाहि-यद्रव्यत्वे सत्यमूर्त तन्नित्यं, यथा व्योम, अमूर्तवायं द्रव्यत्वे सत्यनेन विनाशानवस्थाने प्रत्युक्ते, न चैवममूर्त्तत्वादेव तस्य बन्धासम्भवः सम्भवे वा सर्वस्य सर्वदा । तत्प्रसङ्ग इति वाच्यं, यतः 'अज्झत्थहेउं णिययऽस्स बंधो' अध्यात्मशब्देन आत्मस्था मिथ्यात्वादय इहोच्यन्ते, ततस्तद्धेतुः-तन्निमित्तोऽपरस्थहेतुकृतत्वेऽतिप्रसङ्गादिदोपसम्भवानियतो-निश्चितो न संदिग्धो, जगद्वैचित्र्यान्यथानुपपत्तेः, 'अस्य' जन्तोर्वन्धः-कर्मभिः संश्लेपः, यथा ह्यमूर्तस्यापि व्योम्नो मतैरपि घटादिभिः सम्बन्धः एवमस्याप्यमूर्तस्यापि मूर्तेरपि कर्मभिरसौ न विरुध्यते, तथा चाह-"अरूपं हि यथाऽऽकाशं, रूपिद्रव्यादिभाजनम् । तथा ह्यरूपी||४०२॥ जीवो, रूपिकमोदिभाजनम् ॥१॥” इति, मिथ्यात्वादिहेतुत्वाचन सर्वस्य सर्वदा तत्प्रसङ्ग इत्यदोपः, एवं || |हि येषामेव मिथ्यात्वादितद्धेतुसम्भवस्तेषामेवासौ न तु तद्विरहितानां सिद्धानामपि, तथा संसारः-चतुर्गतिप-||
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org