SearchBrowseAboutContactDonate
Page Preview
Page 339
Loading...
Download File
Download File
Page Text
________________ न्धिषु, ये चापि 'दिव्याः' देवसम्बन्धिनः कामभोगास्तेषु चेति प्रक्रमः, 'मोक्षाभिकाङ्गिणौ' मुक्त्यभिलाषिणौ अभिजा-: तश्रद्धौ' उत्पन्नतत्त्वरुची 'तातं' पितरमुपागम्य 'इदं वक्ष्यमाणं 'उदाहुत्ति उदाहरताम् । तयोर्हि साधुदर्शनानन्तरं । कास्माभिरित्थंभूतानि रूपाणि पुराऽपि दृष्टानीति चिन्तयतोजोतिस्मरणमुत्पन्न, ततो जातवैराग्यौ प्रव्रज्याभिमुखावात्ममुकलीकरणाय तयोश्च प्रतिबोधोत्पादनाय वक्ष्यमाणमुक्तवन्ताविति सूत्रार्थः ॥ यच तावुक्तवन्तौ तदाह असासयं दडु इमं विहारं, बहुअंतरायं न य दीहमाउं। तम्हा गिहंसिं न रई लभामो, आमंतयामो चरिसामु मोणं ॥७॥ | 'अशाश्वतम्' अनित्यं दृष्ट्वा ‘इम' प्रत्यक्षं हिरणं विहारं, मनुष्यत्वेनावस्थानमित्यर्थः, भण्यते हि-"भोगभोगाई। भुंजमाणे विहरति"त्ति, किमित्येवमत आह-बहवः-प्रभूता अन्तरायाः-विना व्याध्यादयो यस्य तद्रवन्तरायं, बह्वन्तरायमपि दीर्घत्वा(र्घाखा )वस्थायि स्यादित्याह-न च' नैव 'दीर्घ' दीर्घकालस्थित्या 'आयुः' जीवितं, सम्प्रति पल्योपमायुष्कताया अप्यभावात् , यत एवं सर्वमनित्यं तस्माद् 'गिहंसि'न्ति 'गृहे' वेश्मनि न 'रति' धृति 'लभामोति लभावहे-प्राप्नवः, अतश्च 'आमन्त्रयावहे' पृच्छाव आवां यथा 'चरिष्यामः' आसेविष्यावहे 'मौन' मुनिभावं संयममिति सूत्रार्थः॥ एवं च ताभ्यामुक्ते Jain Educatio n al For Personal & Private Use Only www.jainelibrary.org
SR No.600235
Book TitleUttaradhyayansutram Part 02
Original Sutra AuthorVadivetal, Shantisuri
Author
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year
Total Pages568
LanguageSanskrit
ClassificationManuscript & agam_uttaradhyayan
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy