________________
वणहत्थी अकुमारंजणयइ आहरण वसणगुणलुद्धो। वच्चंतो अ पुराओ(वडपुरओ)अहिछत्तं अंतरा गामो | गहणं नईकुडंगं गहणतरागाणि पुरिसहिअयाणि । देहाणिं पुण्णपत्तं पिअंखुणो दारओ जाओ ॥३५०॥ सुपइटे कुसकुंडिं भिकुंडिवित्तासिअंमि जिअसत्तू । महुराओ अहिछत्तं वच्चंतो अंतरा लहइ ॥३५१॥ इंदपुरे रुद्दपुरे सिवदत्त विसाहदत्त धूआओ। बडुअत्तणेण लहइ कन्नाओ दुन्नि रजं च ॥ ३५२ ॥ रायगिहमिहिलहत्थिणपुरं च चंपा तहेव सावत्थी। एसा उ नगरहिंडी बोद्धवा बंभदत्तस्स ॥ ३५३ ॥ रयणुप्पया य विजओ बोद्धबो दीहरोसमुक्खे य । संभरणनलिणिगुम्मं जाईइ पगासणं चेव ॥३५४॥*
गाथा एकादश, आसामपि तथैव व्याख्या, काम्पिल्यं पुरं यत्रास्य जन्म, ततोऽसौ गतो गिरितटकं सन्निवेशं । तस्माच्चम्पां ततो हस्तिनागपुरं चानन्तरं च साकेतं साकेतासमकटकं, ततश्च नन्दिनामक संनिवेशं, ततोऽवश्यानकं । नाम स्थानं, ततोऽपि चारण्यं परिभ्रमन् वंशीति-वंशगहनं तदुपलक्षितं प्रासादं वंशीप्रासाद, ततोऽपि समकटकं ॥ समकटकादटवीं, तां च पर्यटतो ब्रह्मदत्तस्य तृडतिशयतः शुष्ककण्ठोष्ठतालुताऽजनि, ततस्तेनोक्तो वरधनुः-भ्रातः !
Jain Education International
For Personal & Private Use Only
wamijainelibrary.org