SearchBrowseAboutContactDonate
Page Preview
Page 303
Loading...
Download File
Download File
Page Text
________________ वणहत्थी अकुमारंजणयइ आहरण वसणगुणलुद्धो। वच्चंतो अ पुराओ(वडपुरओ)अहिछत्तं अंतरा गामो | गहणं नईकुडंगं गहणतरागाणि पुरिसहिअयाणि । देहाणिं पुण्णपत्तं पिअंखुणो दारओ जाओ ॥३५०॥ सुपइटे कुसकुंडिं भिकुंडिवित्तासिअंमि जिअसत्तू । महुराओ अहिछत्तं वच्चंतो अंतरा लहइ ॥३५१॥ इंदपुरे रुद्दपुरे सिवदत्त विसाहदत्त धूआओ। बडुअत्तणेण लहइ कन्नाओ दुन्नि रजं च ॥ ३५२ ॥ रायगिहमिहिलहत्थिणपुरं च चंपा तहेव सावत्थी। एसा उ नगरहिंडी बोद्धवा बंभदत्तस्स ॥ ३५३ ॥ रयणुप्पया य विजओ बोद्धबो दीहरोसमुक्खे य । संभरणनलिणिगुम्मं जाईइ पगासणं चेव ॥३५४॥* गाथा एकादश, आसामपि तथैव व्याख्या, काम्पिल्यं पुरं यत्रास्य जन्म, ततोऽसौ गतो गिरितटकं सन्निवेशं । तस्माच्चम्पां ततो हस्तिनागपुरं चानन्तरं च साकेतं साकेतासमकटकं, ततश्च नन्दिनामक संनिवेशं, ततोऽवश्यानकं । नाम स्थानं, ततोऽपि चारण्यं परिभ्रमन् वंशीति-वंशगहनं तदुपलक्षितं प्रासादं वंशीप्रासाद, ततोऽपि समकटकं ॥ समकटकादटवीं, तां च पर्यटतो ब्रह्मदत्तस्य तृडतिशयतः शुष्ककण्ठोष्ठतालुताऽजनि, ततस्तेनोक्तो वरधनुः-भ्रातः ! Jain Education International For Personal & Private Use Only wamijainelibrary.org
SR No.600235
Book TitleUttaradhyayansutram Part 02
Original Sutra AuthorVadivetal, Shantisuri
Author
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year
Total Pages568
LanguageSanskrit
ClassificationManuscript & agam_uttaradhyayan
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy