________________
उत्तराध्य. अत्थं च धम्मं च चियाणमाणा, तुन्भे नवि कुप्पह भूइपन्ना ।
हरिकेशीतुम्भं तु पाए सरणं उवेमो, समागया सव्वजणेण अम्हे ॥ ३३ ॥ बृहद्वृत्तिः
IRL अर्यत इत्यर्थो-ज्ञेयत्वात्सर्वमेव वस्तु, इह तु प्रक्रमाच्छुभाशुभकर्मविभागो रागद्वेषविपाको वा परिगृह्यते, यद्वा | यमध्यय. ॥३६॥ अर्थः-अभिधेयः स चार्थाच्छास्त्राणामेव तं, चशब्दस्तद्गतानेकभेदसंसूचकः, धर्मः-सदाचारो दशविधो वा यतिध
नम्.१२ Bार्मस्तं च 'वियाणमाणे'त्ति विशेषेण विविधं वा जानन्तः-आगच्छन्तो यूयं 'नापि' नैव कुप्यथ-क्रोधं कुरुध्वं,||
भूतिप्रज्ञा इति, भूतिमङ्गलं वृद्धी रक्षा चेति वृद्धाः, प्रज्ञायतेऽनया वस्तुतत्त्वमिति प्रज्ञा, ततश्च भूतिः-मङ्गलं सर्वमङ्गलोत्तमत्वेन वृद्धिर्वा वृद्धिविशिष्टत्वेन रक्षा वा प्राणिरक्षकत्वेन प्रज्ञा-बुद्धिरस्वेति भूतिप्रज्ञः, अतश्च 'तुभं तु'त्ति तुशब्दस्यैवकारार्थत्वात् युष्माकमेव पादौ-चरणौ शरणमुपेमः-उपगच्छामः समागताः-मिलिताः, केन सह ?-सर्वजनेन, वयमिति सूत्रार्थः ॥ किंच___अच्चेमु ते महाभागा!, न ते किंचन नाचिमो। भुंजाहि सालिम कूर, नाणावंजणसंजुयं ॥ ३४॥ 'अचेंयामः' पूजयामस्ते-तव सम्बन्धि सर्वमपीति गम्यते. प्रविश पिण्डिमित्युक्ते यथा गृहमिति भक्षयेति च,
| ॥३६८॥ महाभाग! अतिशयाचिन्त्यशक्तियुक्तत्वेनेति, नैव 'ते' तव किञ्चिदिति चरणरेण्वादिकमपि नार्चयामो-न पूजयामो, अपि तु सर्वमर्चयामः, अस्य च पूर्वेणैव गतार्थत्वे पुनरभिधानमन्वयव्यतिरेकाभ्यामुक्तोऽर्थः सुखावगमो भवतीतिकृत्वा,
ACCORRC ROOMOCROCK
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org