________________
उत्तराध्य.
बृहद्वृत्तिः
॥३६॥
च-नयनानि जिह्वानेत्राणि येषां ते तथा तान्, 'तानि'त्युक्तरूपान् 'दृष्ट्वा' अवलोक्य 'खंडिय'त्ति आर्षत्वात्सुपो
हरिकेशीलुकि खण्डिकान्-छात्रान् काष्ठभूतान्-अत्यन्तनिश्चेष्टतया काष्ठोपमा विगतमिव विगतं मनः-चित्तमस्येति विमनाः, यमध्ययविषण्णः-कथममी प्रवणीभविष्यन्तीति चिन्तया व्याकुलितः 'अथेति दर्शनानन्तरं 'ब्राह्मणो द्विजातिः 'स' इति सोमदेवनामा 'ऋषि' तमेव हरिकेशबलनामानं मुनि 'प्रसादयति' प्रसत्तिं ग्राहयति, सह भार्यया-पल्या तयैव नम
नम्. १२ भद्राभिधानया वर्त्तते इति सभार्याकः, कथमित्याह-हीलां च-अवज्ञां निन्दां च-दोषोद्घट्टनं 'खमाह'त्ति क्षमख ४ P सहख ‘भंतेति' सूत्रद्वयार्थः ॥ पुनः स प्रसादनामेवाह
बालेहिं मूढेहिं अयाणएहिं, जं हीलिया तस्स खमाह भंते !।
महप्पसाया इसिणो हवंति, न हु मुणी कोवपरा हवंति ॥ ३१॥ | बालैः-शिशुभिर्मूढेः-कपायमोहनीयोदयाद्विचित्तता गतैः अत एव चाज्ञैः-हिताहितविवेकविकलैः 'यदि'त्युपप्र- ३६७॥
दर्शने 'हीलिताः' अवज्ञाताः 'तस्स'त्ति सूत्रत्वात् तत् ‘खमाह'त्ति क्षमध्वं भदन्त !, अनेनैतदाह-यतोऽमी शिशयो|| है मूढा अज्ञानाश्च तत्किमेषामुपरि कोपेन ?, यतोऽनुकम्पनीया एवामी, उक्तं च केनचिद्-"आत्मद्रुहममर्यादं, मूढम|ज्झितसत्पथम् । सुतरामनुकम्पेत, नरकार्चिष्मदिन्धनम् ॥१॥" किं च-महान प्रसादः-चित्तप्रसत्तिरूपो येपा ते
For Personal & Private Use Only
dan Education International
www.jainelibrary.org