________________
॥३५९॥
नम्, १२
उत्तराध्य. । वर्त्तते, ततोऽयमर्थः-अस्मदृष्टिपथादपसर, तथा किमिह स्थितोऽसि त्वं ?, नैवेह त्वया स्थातव्यमिति भाव इति । हरिकेशी
४ सूत्रार्थः ॥ एवमधिक्षिप्तेऽपि तस्मिन् मुनौ प्रशमपरतया किञ्चिदप्यजल्पति तत्सान्निध्यकारी गण्डीतिन्दुकयक्षो यदबृहद्वत्तिः
यमध्ययचेष्टत तदाह
जक्खो तहिं तियरुक्खवासी, अणुकंपओ तस्स महामुणिस्स ।
पच्छायइत्ता नियगं सरीरं, इमाइं वयणाई उदाहरित्था ॥८॥ दा यक्षो-व्यन्तरविशेषः, तस्मिन् अवसर इति गम्यते, तिन्दुको नाम वृक्षस्तद्वासी, तथा च सम्प्रदायः-तस्स | पातिदुगवणस्स मज्झे महंतो तिदुगरुक्खो, तहिं सो वसति. तस्सेव हेद्राचेइयं. जत्थ सो साह चिद्रति । 'अणक
पउत्ति अनुशब्दोऽनुरूपार्थे ततश्चानुरूपं कम्पते-चेष्टत इत्यनुकम्पकः-अनुरूपक्रियाप्रवृत्तिः, कस्खेत्याह-'तस्य' हरिकेशबलस्य 'महामुनेः' प्रशस्थतपखिनः 'प्रच्छाद्य' प्रकर्षणावृत्य निजकम्-आत्मीयं शरीरं, कोऽभिप्रायः ?-तप-3 खिशरीर एवाविश्य खयमनुपलक्ष्यः सन्निमानि-वक्ष्यमाणानि 'वचनानि' वचांसि 'उदाहरित्य'त्ति उदाहार्षीदुदाहृतवानित्यर्थः, इति सूत्रार्थः ॥ कानि पुनस्तानि ?, इत्याह
॥३५९॥ समणो अहं संजउ बंभयारी, विरओ धणपयणपरिग्गहाओ। परप्पवित्सस्स उ भिक्खकाले, अन्नस्स अट्ठा इहमागओमि ॥९॥
SCIE%ERESORRORSCOREAK
Jain Education inter
For Personal & Private Use Only
www.jainelibrary.org