SearchBrowseAboutContactDonate
Page Preview
Page 260
Loading...
Download File
Download File
Page Text
________________ उत्तराध्य. कयरे आगच्छई दित्तरूवे, काले विकराले फुक्कनासे । हरिकेशीओमचेलए पंसुपिसायभूए, संकरसं परिहरिय कंठे ॥६॥ बृहद्वृत्तिः यमध्यय| जातिमदो-जातिदो यदुत ब्राह्मणा वयमिति तेन प्रतिस्तब्धाः पाठान्तरतः प्रतिबद्धा वा ये ते तथा, ॥३५८॥ हिंसकाः' प्राण्युपमईकारिणः 'अजितेन्द्रिया' न वशीकृतस्पर्शनादयोऽत एवाब्रह्म-मैथुनं तच्चरितुं-आसेवितुं शीलं नम्. १२ धर्मो वा येषां तेऽमी अब्रह्मचारिणो, वर्ण्यते हि तन्मते मैथुनमपि-धर्मार्थ पुत्रकामस्य, खदारेश्वधिकारिणः । ऋतु-४ है काले विधानेन, तत्र दोषो न विद्यते ॥१॥' तथा 'अपुत्रस्य गतिर्नास्ती'त्यादि, अत एव बाला इव बालक्रीडि तानुकारिष्वग्निहोत्रादिषु तत्प्रवृत्तेः, उक्तं हि केनचिद्-"अग्निहोत्रादिकं कर्म, बालक्रीडेति लक्ष्यते” ईदृशास्ते किमित्याह-'इदं' वक्ष्यमाणलक्षणं 'वचनं वचः 'अब्ब वित्ति आर्षत्वाद्वचनव्यत्ययेन अब्रुवन्-उक्तवन्तः। किं तदित्याह'कयरे'त्ति कतरः, एकारस्तु प्राकृतत्वात् , तथा च तल्लक्षणं-'ए होति अयारंते' इत्यादि, एवमन्यत्रापि, आगच्छति |-आयाति, पठ्यते च-'को रे आगच्छइ'त्ति, ते ह्यन्योऽन्यमाहुः कोऽयमीहक 'रे' इति लघोरामन्त्रणं साक्षेपवचनेषु |च दृश्यते, 'दित्तरूवे'त्ति दीप्तं रूपमस्येति दीप्तरूपः, दीप्तवचनं त्वतिबीभत्सोपलक्षकम् , अत्यन्तदाहिषु स्फोटकेषु ॥३५८॥ शीतलकव्यपदेशवत्, विकृततया वा दर्दमिति दीप्तमिव दीप्तमुच्यते. कालो वर्णतो विकरालो दन्तुरतादिना भयानकः पिशाचवत् स एव विकरालकः, 'फोक'त्ति देशीपदं, ततश्च फोका-अग्रे स्थूलोन्नता च नासाऽस्यति फकि RRRR dain Education then onal For Personal & Private Use Only www.jainelibrary.org
SR No.600235
Book TitleUttaradhyayansutram Part 02
Original Sutra AuthorVadivetal, Shantisuri
Author
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year
Total Pages568
LanguageSanskrit
ClassificationManuscript & agam_uttaradhyayan
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy