SearchBrowseAboutContactDonate
Page Preview
Page 256
Loading...
Download File
Download File
Page Text
________________ उत्तराध्य. साहू ठिया, एहि पासामो, ते गया, तेऽवि समावत्तीए साहुणो विकहमाणा अच्छंति, ततो सो जक्खो इमं भणति-17 हरिकेशी'इत्थीण कहऽत्थ वट्टइ, जणवयरायकहत्थ वट्टई । पडिगच्छह रम्म तेंदुर्ग, अइसहसा बहुमुंडिए जणे ॥ १॥' अह|| बृहद्वृत्तिः यमध्यय. अण्णया जक्खाययणं कोसलियरायधूया भद्दा नाम पुप्फधूवमादी गहाय अचिरं निग्गया पयाहिणं करेमाणा तं दहण ॥३५६॥ कालं विगरालं छित्तिकाऊण णिट्टहति, जक्खेण रुटेण अण्णइट्टा कया, णीया नीयघरं, आवेसिया भणति ते-णवरं नम्. १२ || मुंचामि जइ णं तस्सेव देह, तं च साहति-जहा एईए सो साहू ओदूढो, रण्णावि जीवउत्तिकाऊण दिण्णा, महत्त-13 रियाहिं समं तत्थाणीया, रत्तिं ताहिं भण्णति-वच पतिसगासंति, पविट्ठा जक्खाययणं, सो पडिम ठिओ णेच्छति, ताहे जक्खोवि इसिसरीरं छाइऊण दिवरूवं दंसेति, पुणो मुणिरूवं, एवं सवरतिं लंबिया, पभाए णेच्छ एत्ति I १ साधवः स्थिताः, यावः पश्यावः, तौ गतौ, तेऽपि भवितव्यतया साधवः विकथयन्तस्तिष्ठन्ति, ततः स यक्ष इदं भणतिस्त्रीणां कथाऽत्र वर्त्तते, जनपदराजकथाऽत्र वर्त्तते । प्रतिगच्छावो रम्यतेन्दुकं, अतिसहसा बहुर्मुण्डितो जनः ॥ १ ॥ अथान्यदा यक्षाय-21 तनं कौशलिकराजदुहिता भद्रानाम पुष्पधूपादि गृहीत्वाऽर्चयितुं निर्गता प्रदक्षिणां कुर्वती तं दृष्ट्वा कृष्णविकरालं थूत्कृत्य निष्ठीवति, यक्षेण रुष्टेनान्याविष्टा कृता, नीता निजगृहं, आविष्टा भणति तान्-परं मुञ्चामि यद्येनां तस्मायेव दत्त, तच्च कथयति—यथैतया स साधुन ३५६॥ राशातितः (स्थूत्कृतः), राज्ञाऽपि जीवत्वितिकृत्वा दत्ता, महत्तराभिः समं तत्रानीता, रात्रौ ताभिर्भण्यते-त्रज पतिसकाशमिति, प्रविष्टा यक्षायतनं,स प्रतिमा स्थितो नेच्छति,तदा यक्षोऽपि ऋपिशरीरं छादयित्वा दिव्यरूपं दर्शयति, पुनर्मुनिरूपं,एवं सर्वा रात्रि विडम्बिता,प्रभाते नेच्छतीति Jain Education International For Personal & Private Use Only www.jainelibrary.org
SR No.600235
Book TitleUttaradhyayansutram Part 02
Original Sutra AuthorVadivetal, Shantisuri
Author
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year
Total Pages568
LanguageSanskrit
ClassificationManuscript & agam_uttaradhyayan
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy