________________
करेइत्ति निच्छूढो अच्छति समंतओ पलोएंतो, जाव अही आगतो, उठ्ठिया सहसा सन्चे, सो अही जेहिं मारिओ, अण्णमुहुत्तस्स भेरुंडसप्पो आगतो,भेरुंडो नाम दिवगो, भीया पुणो उठ्ठिया, णाए दिवगोत्तिकाऊण मुक्को,बलस्स चिंता जाया-अहो सदोसेण जीवा किलेसभागिणो भवंति, तम्हा-'भदएणेव होयचं, पावति भद्दाणि भद्दओ । सविसो| हम्मती सप्पो, भेरुंडो तत्थ मुचति ॥१॥" एवं चिंतेतो संबुद्धो पतिओ। विहरंतो वाणारसिं गओ,उजाणं तेंदुयवणं, | तेंदुगं नाम जक्खाययणं, तत्थ गंडीतेंदुगो नाम जक्खो परिवसति, सो तत्थ अणुण्णवेउं ठितो, जक्खो उवसंतो, अण्णो जक्खो अण्णहिं वणे वसति, तत्थवि अण्णे बहू साहूणो ठिया, सो य गंडीजक्खं पुच्छति-ण दीससि ?,8 पुणाई तेण भणियं-साहुं पज्जुवासामि, तत्थ य तेंदुएण दिट्ठो, सोऽवि उवसंतो, सो भणति-ममवि उजाणे बहवे 31 । १ करोतीति निष्काशितस्तिष्ठति समन्ततः प्रलोकयन , यावदहिरागतः, उस्थिताः सहसा सर्वे, सोऽहिरेतैर्मारितः, अन्यस्मिन्मुहूर्ते| भेरुण्डसर्प आगतः, भेरुण्डो नाम दिव्यकः, भीताः पुनरुत्थिताः, ज्ञाते दिव्यक इतिकृत्वा मुक्तः, बलस्य चिन्ता जाता-अहो खदोषेण जीवाः क्लेशभागिनो भवन्ति, तस्मात्-भद्रकेनैव भाव्यं, प्राप्नोति भद्राणि भद्रकः । सविषो हन्यते सर्पो, भेरुण्डस्तत्र मुच्यते ॥ १॥ एवं चिन्तयन् 'संबुद्धः प्रव्रजितः । विहरन वाणारसीं गतः, उद्यानं तिन्दुकवनं, तिन्दुकं नाम यक्षायतनं, तत्र गण्डीतिन्दुको नाम यक्षः परिवसति, स तत्रानुज्ञाप्य स्थितः, यक्ष उपशान्तः, अन्यो यक्षोऽन्यत्र वने वसति, तत्राप्यन्ये बहवः साधवः स्थिताः, स च गण्डीयक्षं पृच्छति-न दृश्यसे ?, पुनस्तेन भणितं- साधुं पर्युपासे, तत्र च तिन्दुकेन दर्शितः, सोऽप्युपशान्तः, स भणति-ममाप्युद्याने बहवः
dan Education Intera
For Personal & Private Use Only
anww.jainelibrary.org