________________
देशप्रशंसानिन्दात्मिका राजकथा च राज्ञां शौर्यादिगुणवर्णनादिरूपा, 'पडिगच्छह'त्ति तिव्यत्ययात् प्रतिगच्छा-12
मो-निवर्तावहे, 'अयी'त्यामन्त्रणे 'सहसे'त्यपर्यालोच्य, कोऽर्थः ?-अपरीक्षितयोग्यताविशेषो, 'बहुर्मुण्डितो जनों ६ मुण्डमात्रेणैव गृहीतदीक्षः प्रायो जनो, गृहीतभावदीक्षस्तु खल्प एवेति भावः ॥ तथेहाद्यगाथाया एव पादद्वयं है। द्वितीयगाथया स्पष्टीकृतं, ततस्तृतीयपादः स्पष्ट एवेति, शेषगाथाभिश्चतुर्थपादस्य पर्यायदर्शनतस्तत्सूचितार्थाभिधानतश्चाभिव्यञ्जनं । भावार्थस्तु कथानकादवसेयः, तत्र च सम्प्रदायः-महुराए नयरीए संखो नाम जुवराया, सो धम्म सोउं पचतितो, विहरंतो य गयउरं गओ। तहिं च भिक्खं हिंडंतो एगं रत्थं पत्तो, सा य किर अतीव उण्हा मुम्मुरसमा, उण्हकाले ण सकति कोऽवि बोलेउं, जो तत्थ अजाणतो उफंदति सो विणस्सति, तीसे पुण णाम * चेव हुयवहरत्था, तेण साहुणा पुरोहियपुत्तो पुच्छितो-एसा रत्था निवहति ?, सो पुरोहियस्स पुत्तो चिंतेतिएस डज्झउत्ति निवहति इइ बुत्तं, सो पटिओ, इयरो य अलिंदडिओ पेच्छति अतुरियाए गईए वचंतं तं, सो | १ मथुरायां नगर्या शङ्खो नाम युवराजः, स धर्म श्रुत्वा प्रव्रजितः, विहरंश्च गजपुरं गतः । तत्र च भिक्षां हिण्डमान एकां रथ्यां प्राप्तः, सा च किलातीवोष्णा मुर्मुरसमा, उष्णकाले न शक्नोति कोऽपि व्यतिक्रमितुं, यस्तत्राजानान उत्स्पन्दते स विनश्यति, तस्याः पुनर्नामैव हुतवहरथ्या, तेन साधुना पुरोहितपुत्रः पृष्टः–एषा रथ्या निर्वहति ?, स पुरोहितस्य पुत्रश्चिन्तयति-एष दह्यतामिति निर्वहतीति उक्तं, स प्रस्थितः, इतरश्चालिन्दकस्थितः प्रेक्षते अत्वरितया गत्या ब्रजन्तं तं, स
Jain Education Intematonal
For Personal & Private Use Only
www.jainelibrary.org