________________
नम्.१२
उत्तराध्य. महुराए संखो खलु पुरोहिअसुओ अ गयउरे आसी। दट्टण पाडिहेरं हुयवहरत्थाइ निक्खंतो ॥३२२॥ हरिकेशीबृहद्वत्तिः हरिएसा चंडाला सोवाग मयंग बाहिरा पाणा । साणधणा य मयासा सुसाणवित्ती य नीया य ३२३ है। यमध्यय
जम्मं मयंगतीरे वाणारसिगंडितिंदुगवणं च । कोसलिएसु सुभद्दा इसिवंता जन्नवाडंमि ॥ ३२४॥ || ॥३५॥
बलकुट्टे बलकोट्टो गोरी गंधारि सुविणगवसंतो । नामनिरुत्ती छणसप्प संभवो दुंदुहे बीओ ॥३२५॥ भद्दएणेव होअवं पावइ भदाणि भद्दओ । सविसो हम्मए सप्पो, भेरुंडो तत्थ मुच्चइ ॥ ३२६ ॥ | इत्थीण कहित्थ वट्टई, जणवयरायकहित्थ वट्टई। पडिगच्छह रम्म तिंदुअं, अइसहसा बहुमुंडिए जणे॥ | एतदक्षरार्थः सुगम एव, णवरं 'अंतियं तु' इति अन्तिके-समीपे, 'तुः' पूरणे, 'पाडिहेति प्रतिहारो-दौवारिकस्तद्वत्सदा सन्निहितवृत्तिर्देवताविशेषोऽपि प्रतिहारस्तस्य कर्म प्रातिहाये, तचेह हुतवहरथ्यायाः शीतलत्वं, तथा हरिकेशाश्चाण्डालाः श्वपाकाः मातङ्गा बाद्याः पाणाः श्वधनाश्च मृताशाः श्मशानवृत्तयश्च नीचाश्चेत्येकार्थिकाः, तथा 'मयङ्गतीरे'त्ति मृतेव मृता विवक्षितभूदेशे तत्कालाप्रवाहिणी सा चासौ गङ्गा च मृतगङ्गा तस्यास्तीरं तस्मिन् ऋषिवान्ता-ऋपित्यक्ता, तथा भद्र एव भद्रको यो न कस्यचिदशुभे प्रवर्तते, भद्राणि-कल्याणानि, तथा स्त्रीणां । कथा तासां नेपथ्याभरणभापादिविषया 'अत्र' अस्मिन् यत्याश्रमे प्रवर्तते. 'जणवयरायकह'त्ति जनपदकथा मालवकादि
साली तस्मिना॥३५४॥
For Personal & Private Use Only
dalin Education International
www.jainelibrary.org