________________
CREACHERRORSCRACK
स्थिर इति शेषगिरिकल्पापरस्थिरसाध्वपेक्षया प्रवर एव भवति, तथाऽन्धकारेऽपि प्रकाशनशक्त्यन्विता आमोंपध्यादयस्तत्रातिप्रतीता एवेति सूत्रार्थः ॥ किं बहुना?
जहा से सयंभूरमणे, उदही अक्खओदए । नाणारयणपडिपुण्णे, एवं भवइ बहुस्सुए ॥ ३०॥ का व्याख्या-यथा स 'खयम्भूरमणः' खयम्भूरमणाभिधानः 'उदधिः' समुद्रः अक्षयम्-अविनाश्युदकं-जलं यस्मिन् । स तथा, नानारत्नैः-नानाप्रकारैर्मरकतादिभिः प्रतिपूर्णो-भृतः नानारत्नप्रतिपूर्णः, एवं भवति बहुश्रुतः, अयमपि वक्षयसम्यग्ज्ञानोदको नानाऽतिशयरत्नवांश्च भवति, यदिवाऽक्षत उदयः-प्रादुर्भायो यस्य सोऽक्षतोदय इति| सूत्रार्थः ॥ साम्प्रतमुक्तगुणानुवादतः फलोपदर्शनतश्च तस्यैव माहात्म्यमाह
समुहगंभीरसमा दुरासया, अचकिया केणइ दुप्पहंसया।
सुयस्स पुण्णा विउलस्स ताइणो, खवेत्तु कम्मं गइमुत्तमं गया ॥ ३१॥ व्याख्या-'समुहगंभीरसम'त्ति आर्षत्वादाम्भीर्येण-अलब्धमध्यात्मकेन गुणेन समा गाम्भीर्यसमाः समुद्रस्य |गाम्भीर्यसमाः समुद्रगाम्भीर्यसमाः, 'दुरासय'त्ति दुःखेनाश्रीयन्ते-अभिभवबुद्धयाऽऽसाद्यन्ते वा-जेतुं सम्भाव्यन्ते| केनापीति दुराश्रया दुरासदा वा, अत एव 'अचक्कियत्ति अचकिताः-अत्रासिताः, 'केनचिदिति परीषहादिना| परप्रवादिना वा, तथा दुःखेन प्रधय॑न्ते-पराभूयन्ते केनापीति दुष्प्रधर्षास्त एव दुष्प्रधर्षकाः, क एवंविधाः ।।
Jain Education International
For Personal & Private Use Only
www.iainelibrary.org