SearchBrowseAboutContactDonate
Page Preview
Page 24
Loading...
Download File
Download File
Page Text
________________ अकाम उत्तराध्य. AAR2x मरणाध्य. हापेक्षयेतिभावः, प्रतिनियतायुःपुद्गलापेक्षया तु साद्यपि सम्भवति, उपलक्षणत्याचासापर्यवसितं व अभव्यानां, भव्यानां पुनः सपर्यवसितमपीति गाथार्थः ॥ २३२ ॥ सम्प्रत्यतिगम्भीरतामागमस्य दर्शयन्नात्मौद्धत्यपरिहारायाह || बृहद्वृत्तिः भगवान् नियुक्तिकारः॥२४॥ सवे एए दारा मरणविभत्तीइ वण्णिआ कमसो।सगलणिउणे पयत्थे जिणचउदसपुवि भासंति ॥२३३॥ | व्याख्या-'सर्वाणि' अशेषाणि 'एतानि' अनन्तरमुपदर्शितानि 'द्वाराणि' अर्थप्रतिपादनमुखानि 'मरणविभक्तेः ।। || मरणविभक्त्यपरनाम्नोऽस्यैवाध्ययनस्य 'वर्णितानि' प्ररूपितानि, मयेति शेषः, 'कमसो'त्ति प्राग्वत् क्रमतः, आह एवं सकलापि मरणवक्तव्यतोक्ता उत नेत्याह-सकलाश्च-समस्ता निपुणाश्च-अशेषविशेषकलिताः सकलनिपुणाः तान् पदार्थान् इह प्रशस्तमरणादीन जिनाश्च-केवलिनः चतुर्दशपूर्विणश्च-प्रभवादयो जिनचतुर्दशपूर्विणो 'भाषन्ते' व्यक्तमभिदधति, अहं तु मन्दमतित्वान्न तथा वर्णयितुं क्षम इत्यभिप्रायः, खयं चतुर्दशपूर्वित्वेऽपि यचतुर्दशपू[-18|॥२४०॥ है पादानं, तत्तेषामपि षट्स्थानपतितत्वेन शेषमाहात्म्यख्यापनपरमदुष्टमेव, भाष्यगाथा वा द्वारगाथाद्वयादारभ्य लक्ष्यन्त काइति प्रेर्यानवकाश एवेति गाथार्थः ॥ २३३ ॥ इहैव प्रशस्ताप्रशस्तमरणविभागमाह एगंतपसत्था तिण्णि इत्थ मरणा जिणेहि पण्णत्ता।भत्तपरिण्णा इंगिणी पाउवगमणं च कमजिटुं॥२३४॥ RECAR jalt Education International For Personal & Private Use Only www.jainelibrary.org
SR No.600235
Book TitleUttaradhyayansutram Part 02
Original Sutra AuthorVadivetal, Shantisuri
Author
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year
Total Pages568
LanguageSanskrit
ClassificationManuscript & agam_uttaradhyayan
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy