SearchBrowseAboutContactDonate
Page Preview
Page 227
Loading...
Download File
Download File
Page Text
________________ अथ बहुश्रुतपूजाख्यमेकादशमध्ययनम् । । उक्तं दशममध्ययनं, साम्प्रतमेकादशमारभ्यते, अस्य चायमभिसम्बन्धः-इहानन्तराध्ययनेऽप्रमादार्थमनुशासन-13 मुक्तं, तच्च विवेकिनैव भावयितुं शक्यं, विवेकश्च बहुश्रुतपूजात उपजायत इति बहुश्रुतपूजोच्यते इत्यनेन सम्बन्धे-18 नाऽऽयातस्यास्याध्ययनस्य चत्वार्यनुयोगद्वाराणि प्ररूपयितव्यानि, यावन्नामनिष्पन्ने निक्षेपे 'बहुसूत्रपूजा बहुश्रुत-IN पूजेति वा नाम, अतस्तन्निक्षेपप्रतिपिपादयिषयेदमाह नियुक्तिकृत्बह सुए पूजाए यतिण्हंपि चउकओ य निक्खेवो । दवबहुगेण बहुगा जीवा तह पुग्गला चेव ॥३१०॥ व्याख्या-'बहु'चि बहोः 'सुए'त्ति शतमुखत्वात् प्राकृतस्य सूत्र त्य श्रुतस्य वा 'पुयाए यत्ति पूजायाश्च 'त्रयाराणामपि' अमोषां पदानां 'चतुष्कस्तु' चतुष्परिमाण एव 'निक्षेपः' न्यासः, स च नामादिः, तत्र नामस्थापने द्रव्यतस्तु बह्वभिधातुमाह-दवबहुएण'त्ति आर्षत्वात् द्रव्यतो बहुत्वं द्रव्यवहुत्वं तेन 'बहुकाः' प्रभूताः 'जीवा' है उपयोगलक्षणाः, तथा 'पुद्गलाः' स्पर्शादिलक्षणाः, चशब्दः पुदलानां जीवापेक्षया बहुतरत्वं ख्यापय ति, ते ोकै कस्मिन् संसारिजीवप्रदेशेऽनन्तानन्ता एव सन्ति, 'एवः' अवधारणे, जीवपुरला एव द्रव्यवह वः, तत्र धर्माधर्माऽऽकाशानामेकद्रव्यत्वात् कालस्यापि तत्त्वतः समयरूपत्वेन बहुत्वाभावादिति गाथार्थः ॥ Jain Education Inth For Personal & Private Use Only www.jainelibrary.org
SR No.600235
Book TitleUttaradhyayansutram Part 02
Original Sutra AuthorVadivetal, Shantisuri
Author
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year
Total Pages568
LanguageSanskrit
ClassificationManuscript & agam_uttaradhyayan
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy