SearchBrowseAboutContactDonate
Page Preview
Page 226
Loading...
Download File
Download File
Page Text
________________ उत्तराध्य. बृहद्वृत्तिः शान्तिः-निर्वाणं तस्या मानमः, ततो बृहयेश्व-भव्य जनतवांस्तदाह ॥३४॥ वख, संयममिति शेषः, 'गाम'त्ति सुपो लोपात् ग्रामे 'गतः' स्थितो नगरे वा, उपलक्षणत्वादगण्यादिषु वा, कि- दमपत्रकमुक्तं भवति ?-सर्वस्मिन्ननभिष्वङ्गवान् , सम्यग् यतः-पापस्थानेभ्य उपरतः संयतः, शाम्यन्त्यस्यां सर्वदुरितानीति शान्तिः-निर्वाणं तस्या मार्गः-पन्थाः, यद्वा शान्तिः-उपशमः सैव मुक्तिहेतुतया मार्गः शान्तिमार्गो, दशविधधर्मो-18 मध्ययन. पलक्षणं शान्तिग्रहणं, चशब्दो भिन्नक्रमः, ततो बृहयेश्च-भव्य जनप्ररूपणया वृद्धिं नयेः, ततः समयमपि गौतम ! मा | प्रमादीरिति सूत्रार्थः ॥ इत्थं भगवदभिहितमिदमाकर्ण्य गौतमो यत् कृतवांस्तदाह बुद्धस्स निसम्म भासियं, सुकहियमपदोवसोहियं । राग दोसं च छिदिया, सिद्धिगई गए गोयमे ॥ ३७॥ त्तियेमि ॥ RI व्याख्या-'बुद्धस्य' केवलालोकावलोकितसमस्तवस्तुतत्त्वस्य प्रक्रमाच्छ्रीमन्महावीरस्य 'निशम्य' आकर्ण्य 'भाषि तम्' उक्तं, सुष्ठु-शोभनेन नयानुगतत्वादिना प्रकारेण कथितं-प्रबन्धन प्रतिपादितं सुकथितम् , अत एवार्थ-12 प्रधानानि पदानि अर्थपदानि तैरुपशोभितं-जातशोभमर्थपदोपशोभितं 'राग' विषयाद्यभिष्प्रङ्ग 'द्वेषम् ' अपकारि-1 ण्यप्रीतिलक्षणं 'चः' समुच्चये 'छित्त्वा' अपनीय सिद्धिगति' मुक्तिगति 'गतः' प्राप्तः 'गौतमः' इन्द्रभूतिनामा भग-1 वत्प्रथमगणधर इति सूत्रार्थः ॥ 'इतिः' परिसमाप्तौ 'ब्रवीमि' इति पूर्ववत्, इत्युक्तोऽनुगमः, सम्प्रति नयाः, ते च पूर्वदिति श्रीशान्याचार्यविरचितायां शिष्यहितायामुत्तराध्ययनटीकायां दशममध्ययनं समाप्तं ॥ Jan Education international For Personal & Private Use Only ainelibrary.org
SR No.600235
Book TitleUttaradhyayansutram Part 02
Original Sutra AuthorVadivetal, Shantisuri
Author
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year
Total Pages568
LanguageSanskrit
ClassificationManuscript & agam_uttaradhyayan
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy