________________
29
वृहद्वृत्तिः
___ व्याख्या-'अबलः' अविद्यमानशरीरसामर्थ्यः 'यथा' इत्यौपम्ये भारं वहतीति भारवाहकः 'मा' निषेधे 'मग्गे' || दुमपत्रकउत्तराध्य.
त्ति मार्ग 'विसमें'त्ति विषमं मन्दसत्त्वैरतिदुस्तरम् 'अवगाहिय'त्ति अवगाह्य प्रविश्य, त्यक्ताङ्गीकृतभारः सन्निति गम्यते, 'पश्चात्' तत्कालानन्तरं 'पश्चादनुतापकः' पश्चात्तापकृत् , भूरिति शेषः, इदमुक्तं भवति-यथा कश्चिद्देशान्त
मध्ययन ॥३४॥ रगतो बहुभिरुपायैः स्वर्णादिकमुपाये खगृहाभिमुखमागच्छन्नतिभीरुतयाऽन्यवस्त्वन्तर्हितं खर्णादिकं खशिरस्यारोप्य :
कतिचिदिनानि सम्यगुद्वहति, अनन्तरं च क्वचिदुपलादिसङ्कले पथि अहो ! अहमनेन भारेणाऽऽक्रान्त इति तमुत्सृज्य है। स्वगृहमागतः अत्यन्तनिर्धनतयाऽनुतप्यते-किं मया मन्दभाग्येन तत्परित्यक्तमिति ?, एवं त्वमपि प्रमादपरतया त्यक्तसंयमभारः सन्नेवंविधो मा भूः, किन्तु समयमपि गौतम ! मा प्रमादीरिति सूत्रार्थः ॥ बहिदमद्यापि निस्तरणी| यमल्पं च निस्तीर्णमित्यभिसन्धिनोत्साहभङ्गोऽपि स्यादिति तदपनोदायाह
तिण्णो हु सि अण्णवं महं, किं पुण चिट्ठसि तीरमागओ। अभितुर पारं गमित्तए, समयं० ॥ ३४ ॥ ___ व्याख्या-'तिण्णो हु सित्ति तीर्ण एवासि, अर्णवमिवार्णवं 'महं'ति महान्तं गुरूं, किमिति प्रश्ने पुनरिति वाक्यो
पन्यासे,ततः किं पुनस्तिष्ठसि ?, तीरं'पारम आगतः प्राप्तः, किमुक्तं भवति-भव उत्कृष्टस्थितीनि वा कमोणि भावतोटूर्णव इत्युच्यते, स च द्विविधोऽपि त्वयोत्तीर्णप्राय एव इति केन हेतुना तीरप्राप्तोऽप्यौदासीन्यं भजसे ?, नैवेदं /
तवोचितमित्याशयः।किन्तु 'अभितुर'त्ति अभि-आभिमुख्येन त्वरख-शीघ्रो भव, 'पारं' परतीरं भावतो मुक्तिपदं 'गमि
Jain Education Interational
For Personal & Private Use Only
www.janelibrary.org.