________________
X
समात । ता मा तुमं दुबलत्तं बलियत
सबसिद्ध उववण्णो, एवं दवाणा
-RO
आकयं नायंति
समाहिपत्ते कालमासे कालं किच्चा सबट्ठसिद्धे तेत्तीससागरोवमाऊ देवे जाए, तओ चइत्ता महाविदेहे । सिज्झिहित्ति । ता मा तुमं दुबलत्तं बलियत्तं वा गिण्हाहि, जधा सो कंडरीओ तेणं दोबलेणं अट्टदुहवसहो । सत्तमीए उववण्णो, पुंडरीतो पडिपुण्णगलकवोलो सबट्ठसिद्धे उववण्णो, एवं देवाणुप्पिया ! बलितो दुबलो है वा अकारणं, इत्थ झाणणिग्गहो कायबो, झाणणिग्गहो परमं पमाणं । तत्थ वेसमणो अहो भगवया आकूयं नायति । | एत्थ अतीव संवेगमावण्णोत्ति वंदित्ता पडिगतो । तत्थ वेसमणस्स एगो सामाणितो देवो, तेण तं पुंडरीयज्झयणं ।
ओगाहियं पंचसयाणि संमत्तं च पडिवण्णोत्ति, केई भणंति-जंभगो सो। ताहे भगवं कलं चेइयाणि वंदित्ता पचोरुह-|| ति.ते तावसा भणंति-तुज्झे अम्हाणं आयरिया अम्हे तुभं सीसा, सामी भणति-तुझं अम्हं च तिलोयगुरू आयरिया,
१ प्राप्तसमाधिः कालमासे कालं कृत्वा सर्वार्थसिद्धे त्रयस्त्रिंशत्सागरोपमायुर्देवो जातः, ततश्युत्वा महाविदेहेषु सेत्स्यतीति । तन्मा त्वं | दुर्बलत्वं बलित्वं वा गृहाण, यथा स कण्डरीकस्तेन दौर्बल्येन आर्त्तदुःखार्त्तवशातः सप्तम्यामुत्पन्नः, पुण्डरीकः परिपूर्णगलकपोलः सर्वार्थसिद्धे | उत्पन्नः, एवं देवानुप्रिय ! बली दुर्बलो वाऽकारणमत्र ध्याननिग्रहः कर्त्तव्यः, ध्याननिग्रहः परमं प्रमाणं । तत्र वैश्रवणोऽहो भगवताऽऽकूतं ४ ज्ञातमिति अत्रातीव संवेगमापन्न इति वन्दित्वा प्रतिगतः । तत्र वैश्रमणस्यैकः सामानिको देवस्तेन तत्पुण्डरीकमध्ययनमवगाहितं पञ्चशतानि । (शतवारा) सम्यक्त्वं च प्रतिपन्न इति, केचिद्भणन्ति-जृम्भकः सः । तदा भगवान् प्रभाते चैत्यानि वन्दित्वा प्रत्यवतरति, ते तापसा भणन्ति-यूयमस्माकमाचार्या वयं युष्माकं शिष्याः, स्वामी भणति-युष्माकमस्माकं च त्रिलोकगुरव आचार्याः,
SCOcs-IAC-%
dalin Education
For Personal & Private Use Only
Mainelibrary.org