SearchBrowseAboutContactDonate
Page Preview
Page 206
Loading...
Download File
Download File
Page Text
________________ मध्ययनं. उत्तराध्य. अझोववण्णे अट्टदुहट्टवसट्टे अकामए कालं किचा सत्तमीपुढवीए तेत्तीससागरोवमट्ठिईए जाए । पुंडरीएऽवि य णं द्रुमपत्रकबृहद्धत्तिः | थेरे पप्प तेसिं अंतिते दोचंपि चाउज्जामे धम्मे पडिवजति, अट्ठमखमणपारणगंसि अदीणे जाव आहारेई, तेण य का I लाईकंतसीयललुक्खअरसविरसेणं अपरिणतेण वेयणादुरहियासा जाया, तए णं से अधारणिज्जमितिकटु करयलपरिग्ग॥३३१॥ हियं जाव अंजलि कट्टणमोऽत्थुणं अरहंताणं भगवंताणं जाव संपत्ताणं नमोऽत्थु णंथेराणं भगवंताणं मम धम्मायरियाणं ६ धम्मोवएसयाणं पुर्विपि य णं मए थेराणं अंतिते सत्वे पाणाइवाए पच्चक्खाए जावजीवाए जाव सच्चे अकरणिजे ४ |जोगे पचक्खाए, इयाणिपि तेसिं चेव णं भगवंताणं अंतिते जाव सवं पाणातिवायं जाव सघं अकरणिजं जोगं पच्चक्खामि, जंपि य मे इमं सरीरगं जाव एयंपि चरिमहिं ऊसासनीसासेहि वोसिरामित्ति. एवं आलोइयपडिक्कते १० दध्युपपन्नः आतंदुःखार्तवशातः अकामः कालं कृत्वा सप्तमी पृथ्वी त्रयस्त्रिंशत्सागरोपमस्थितिकां गतः । पुण्डरीकोऽपि च स्थवि-1 रान् प्राप्य तेषामन्तिके द्विरपि चातुर्याम धर्म प्रतिपद्यते, अष्टमक्षपणपारणे अदीनो यावदाहारयति, तेन च कालातिक्रान्तशीतलरुक्षारस-18 विरसेन अपरिणतेन वेदना दुरध्यासा जाता, ततः सोऽधारणीयमितिकृत्वा करतलपरिगृहीतं यावदञ्जलिं कृत्वा नमोऽस्तु अर्हयः भगवन्यो यावत्संप्राप्तेभ्यो नमोऽस्तु स्थविरेभ्यो भगवन्यो मम धर्माचार्येभ्यो धर्मोपदेशकेभ्यः, पूर्वमपि मया स्थविराणामन्तिके सर्वः प्राणातिपातः प्रत्याख्यातो यावजीवतया यावत्सर्वोऽकरणीयो योगः प्रत्याख्यातः, इदानीमपि तेषामेव भगवतामन्तिके यावत्सर्व प्राणातिपातं यावत्सर्वमकरणीयं योग प्रत्याख्यामि, यदपि च मे इदं शरीरमेतदपि यावत् चरमैरुच्छ्वासनिःश्वासैद्युत्सृजामीति; एवमालोचितप्रतिक्रान्तः dan Education in For Personal & Private Use Only www.jainelibrary.org
SR No.600235
Book TitleUttaradhyayansutram Part 02
Original Sutra AuthorVadivetal, Shantisuri
Author
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year
Total Pages568
LanguageSanskrit
ClassificationManuscript & agam_uttaradhyayan
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy