________________
उत्तराध्य.
बृहद्वृत्तिः ॥३२६॥
बहूहिं छट्टममहातवोवहाणेहिं बहूणि वासाणि सामण्णं पालिऊणं मासियाए संलेहणाए सर्टि भत्ताई झोसित्ता दुमपत्रक
जाव सिद्धे । अन्नया य ते थेरा पुवाणुपुर्षि जाव पुंडरिगिणीए समोसढा, परिसा णिग्गया, तए णं से पुंडरीए । ६
मध्ययनं. राया कण्डरीएणं जुवरण्णा सद्धिं इमीसे कहाए लद्धटे समाणे हढे जाव गए, धम्मकहा, जाव से पुंडरीए : सावगधम्म पडिवण्णे, जाव पडिगए सावए जाए। तए णं से कंडरीए जुवराया थेराणं धम्मं सोचा हट्टे जाव जहेदं । तुझे वदह, नवरं देवाणुप्पिया! पुंडरीयं रायं आपुच्छामि,तए णं जाव पवयामि,अहासुहं पञ्चयह।तते णं से कंडरीए जाव थेरे णमंसति २थेराणं अंतितातो पडिनिक्खमति २त्ता तमेव चाउघंटं आसरहंदुरूहति, जाव पच्चोरुहति, जेणेव पुंडरीए राया तेणेव उवागच्छति, करयल जाव पुंडरीयं रायं एवं वयासी-एवं खलु मए देवाणुप्पिया!|
१ बहुभिः षष्ठाष्टममहातपउपधानैर्बहूनि वर्षाणि श्रामण्यं पालयित्वा मासिक्या संलेखनया षष्टिं भक्तान् जोषयित्वा यावत्सिद्धः। अन्यदा पाच ते स्थविराः पूर्वानुपूर्ध्या यावत्पुण्डरीकिण्यां समवसृताः,पर्षन्निर्गता, ततः स पुण्डरीको राजा कण्डरीकेन युवराजेन सार्ध अस्याः कथाया|
लब्धार्थः सन् हृष्टो यावद्गतः, धर्मकथा, यावत्स पुण्डरीकः श्रावकधर्म प्रतिपन्नः, यावत् प्रतिगतः श्रावको जातः। ततः स कण्डरीको युवराजः स्थविरेभ्यो धर्म श्रुत्वा हृष्टः यावत् यथैतत् यूयं वदथ, यन्नवरं देवानुप्रियाः! पुण्डरीकं राजानमापृच्छामि, ततो यावत्प्रत्रजामि,यथासुखं प्रव्रज । ततः स कण्डरीको यावत्स्थविरान् प्रणमति २ स्थविराणामन्तिकात् प्रतिनिष्कामति २ तमेव चातुघेण्टमश्वरथमारोहति यावत्प्रत्यवतरति, यत्रैव पुण्डरीको राजा तत्रैवोपागच्छति, करतल यावत् पुण्डरीकं राजानमेवमवादीत्-एवं खलु मया देवानुप्रियाः ||४
॥३२६॥
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org