SearchBrowseAboutContactDonate
Page Preview
Page 195
Loading...
Download File
Download File
Page Text
________________ Protococci वेसमणो चिंतेति-एस भगवं एरिसे साहुगुणे वण्णेइ, अप्पणो य से इमा सरीरसुकुमारया जारिसा देवाणवि णत्थि, भगवं तस्स आकृतं नाउं पुंडरीयं नाम अज्झयणं पण्णवेइ, जहा-पुक्खलावतीविजए पुंडरिगिणीए णगरीए णलिणिगुम्म ? उजाणं, तत्थ णं महापउमे नाम राया होत्था, पउमावती देवी, ताणं दो पुत्ता-पुंडरीए कंडरीए य, सुकुमारा जाव। पडिरूवा, पुंडरीए जुवराया होत्था । तेणं कालेणं तेणं समएणं थेरा भगवंतो जाव णलिणिगुम्मे उज्जाणे समोसढा, महापउमे णिग्गए, धम्मं सोचाभणति-जं नवरं देवाणुप्पिया! पुंडरीयं कुमारजे ठवेमि. अहासुहं मा पडिबंध करेहि, एवं जाव पुंडरीए राया जाए जाव विहरइ। ततेणं से कंडरीए कुमारे जुवराया जाए। तए णं से महापउमेट राया पुंडरीयं रायं आपुच्छति-तए णं से पुंडरीए सिबियं णीणेइ, जाय पचतिते, णवरं चोदसपुत्वाइं अहिज्जति, १ वैश्रमणश्चिन्तयति–एष भगवान ईदृशान साधुगुणान् वर्णयति, आत्मनश्चास्यैषा शरीरसुकुमारता यादृशी देवानामपि नास्ति, भगवान तस्याकूतं ज्ञात्वा पुण्डरीकनामाध्ययनं प्रज्ञापयति, यथा-पुष्कलावतीविजये पुण्डरीकिण्यां नगर्यां नलिनीगुल्ममुद्यानं, तत्र महापद्मो । | नाम राजाऽभवत् , पद्मावती देवी, तयोह्रौं पुत्रौ--पुण्डरीकः कण्डरीकश्च, सुकुमालौ यावत्प्रतिरूपौ, पुण्डरीको युवराजोऽभवत् । तस्मिन् काले तस्मिन् समये स्थविरा भगवन्तो यावन्नलिनीगुल्म उद्याने समवसृताः, महापद्मो निर्गतः, धर्म श्रुत्वा भणति-यन्नवरं देवानुप्रियाः! पुण्डरीकं कुमारं राज्य स्थापयामि,यथासुखं मा प्रतिबन्धं कार्षीः, एवं यावत्पुण्डरीको राजा जातः यावद्विहरति । ततः स कण्डरीकः |कुमारों युवराजो जातः । ततः स महापद्मो राजा पुण्डरीकं राजानमापृच्छति-ततः स पुण्डरीकः शिबिकामानयति, यावत्प्रव|जितः, नवरं चतुर्दश पूर्वाण्यध्येति, नामाशयीतां पुत्री पुण्ड उचाले समवसता, यावरसुण्डरीको राजा जुलुसका विधि Jain Education in For Personal & Private Use Only www.jainelibrary.org
SR No.600235
Book TitleUttaradhyayansutram Part 02
Original Sutra AuthorVadivetal, Shantisuri
Author
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year
Total Pages568
LanguageSanskrit
ClassificationManuscript & agam_uttaradhyayan
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy