________________
उत्तराध्य. मणयश्च-इन्द्रनीलादयो मुक्ताश्च-मौक्तिकानि मणिमुक्तं, तथा 'कास्य' कांस्यभाजनादि 'दूष्यं' वस्त्राणि, 'चः' खगता- नमित्र
नेकभेदसंसूचकः, 'वाहनं' रथाश्वादि, पठन्ति च-'सवाहणं'ति सह वाहनैर्वर्तत इति सवाहनं हिरण्यादीति सम्बन्धः, बृहद्वृत्तिः
ज्याध्य,९ 'कोष' भाण्डागारं चर्मलताद्यनेकवस्तुरूपं 'वडावइत्ता गंति वृद्धि प्रापय्य ततः समस्तवस्तुविषयेच्छापरिपूर्ती गच्छ ॥३१६॥ क्षत्रिय !, अयमाशयः-यः साकाको नासौ धर्मानुष्ठानयोग्यो भवति, यथा मम्मणवणिक, साकाङ्क्षश्च भवान् , आकाझणीयहिरण्यादिवस्त्वपरिपूर्तः, तथाविधद्रमकवदिति । शेषं प्राग्वदिति सूत्रार्थः ॥ ततः 'एयं' ४७ सूत्रं प्राग्वत् ।
सुवण्ण रूप्पस्स य पव्वया भवे, सिया हु केलाससमा असंखया।
नरस्स लुद्धस्स न तेहि किंचि, इच्छा हु आगाससमा अर्णतया ॥४८॥ पुढवी साली जवा चेव, हिरण्णं पसुभिस्सह । पडिपुन्नं नालमेगस्स, इइ विजा तवं चरे ॥४९॥ I] व्याख्या-सुवर्ण चरूप्यं च सुवर्णरुप्यमिति समाहारस्तस्य, 'तुः' पूरणे, यद्वाऽऽषेत्वाद्विभक्तिलोपः, तुशब्दः समुच्च-8
ये, ततः स्वर्णस्य रूप्यस्य च पर्वता इव पर्वताः-पर्वतप्रमाणाःराशयो 'भवन्ति' भवेयुः, पर्वतप्रमाणत्वेऽपि च लघुपर्वतप्रमाणा एव स्युरत आह-'सिया हुत्ति स्यात्-कदाचित् , हुरवधारणे भिन्नक्रमश्च, ततः 'कैलाससमा' एव कैलासपर्वत-8॥३१॥
तुल्या एव, न त्वन्यलघुपर्वतप्रमाणाः, तेऽपि 'असङ्ख्यकाः' सङ्ग्याविरहिताः, न तु द्वित्रा एव, नरस्य लुब्धस्य, उपललक्षणत्वात् स्त्रियाः पण्डकस्य वा, न तैः कैलाशसमैरपि सुवर्णरूप्यपर्वतैः 'किञ्चिदपि' अल्पमपि परितोपोत्पादन प्रति |
SCANCHALCROGRAMMASSAAS
dain Education
For Personal & Private Use Only
www.jainelibrary.org