SearchBrowseAboutContactDonate
Page Preview
Page 165
Loading...
Download File
Download File
Page Text
________________ Jain Education Int व्याख्या - प्रकर्षेण मर्यादया च कुर्वन्ति तमिति प्राकारस्तं - धूलीष्टकादिविरचितं 'कारयित्वा' विधाप्य 'गोपुराहालकानि च तत्र गोभिः पूर्यन्त इति गोपुराणि - प्रतोलीद्वाराणि, गोपुरग्रहणमर्गला कपाटोपलक्षणम्, अढालकानिप्राकारकोष्ठको परिवर्तीनि आयोधनस्थानानि 'उस्सूलय'त्ति खातिका परबलपातार्थमुपरिच्छादितगर्ता वा 'सयग्धी यत्ति शतं घ्नन्तीति शतयः, ताश्च यत्रविशेषरूपाः, 'ततः' एवं सकलं निराकुलीकृत्य 'गच्छसी'ति तिव्यत्ययागच्छ, क्षतात्रायत इति क्षत्रियस्तत्सम्बोधनं हे क्षत्रिय !, हेतूपलक्षणं चेदं स चायं यः क्षत्रियः स पुररक्षां प्रत्यवहितः, यथोदितोदयादिः, क्षत्रियश्च भवान्, शेषं प्राग्वदिति सूत्रार्थः ॥ ततः 'एयं ' (१९ ) सूत्रं प्राग्वत् । - सद्धं णगरिं किच्चा, तवसंवरमग्गलं । खंतिं निउणपागारं तिगुत्तं दुप्पधंसयं ॥ २० ॥ aj परमं किया, जीवं च ईरियं सदा । धिदं च केयणं किच्चा, सच्चेणं परिमंथए ॥ २१ ॥ तवनारायजुत्तेणं, भेत्तृणं कम्मकंचुअं । मुणी विगयसंगामो भवाओ परिमुच्चति ॥ २२ ॥ व्याख्या- 'श्रद्धा' तत्त्वरुचिरूपामशेषगुणाधारतया 'नगरी' पुरीं 'कृत्वा' हृदि विधाय, अनेन च प्रशमसंवेगादीनि गोपुराणि कृत्वेत्युपलक्ष्यते, अर्गलाकपाटं तर्हि किमित्याह - तपः - अनशनादि बाह्यं तत्प्रधानः संवरः- आश्रवनिरोधलक्षणस्तपः संवरस्तं, मिथ्यात्वादिदुष्टृनिवारकत्वेन अर्गला - परिघस्तत्प्रधानं कपाटमप्यर्गलेत्युक्तं, ततोऽर्गलाम्-अर्ग| लाकपाटं कृत्वेति सम्बन्धः, प्राकारः क इत्याह- 'क्षांति' क्षमां निपुणमिव निपुणं - शत्रुरक्षणं प्रति श्रद्धाविरोध्यनन्तानु For Personal & Private Use Only ainelibrary.org
SR No.600235
Book TitleUttaradhyayansutram Part 02
Original Sutra AuthorVadivetal, Shantisuri
Author
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year
Total Pages568
LanguageSanskrit
ClassificationManuscript & agam_uttaradhyayan
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy