________________
Jain Education Int
व्याख्या - प्रकर्षेण मर्यादया च कुर्वन्ति तमिति प्राकारस्तं - धूलीष्टकादिविरचितं 'कारयित्वा' विधाप्य 'गोपुराहालकानि च तत्र गोभिः पूर्यन्त इति गोपुराणि - प्रतोलीद्वाराणि, गोपुरग्रहणमर्गला कपाटोपलक्षणम्, अढालकानिप्राकारकोष्ठको परिवर्तीनि आयोधनस्थानानि 'उस्सूलय'त्ति खातिका परबलपातार्थमुपरिच्छादितगर्ता वा 'सयग्धी यत्ति शतं घ्नन्तीति शतयः, ताश्च यत्रविशेषरूपाः, 'ततः' एवं सकलं निराकुलीकृत्य 'गच्छसी'ति तिव्यत्ययागच्छ, क्षतात्रायत इति क्षत्रियस्तत्सम्बोधनं हे क्षत्रिय !, हेतूपलक्षणं चेदं स चायं यः क्षत्रियः स पुररक्षां प्रत्यवहितः, यथोदितोदयादिः, क्षत्रियश्च भवान्, शेषं प्राग्वदिति सूत्रार्थः ॥ ततः 'एयं ' (१९ ) सूत्रं प्राग्वत् । -
सद्धं णगरिं किच्चा, तवसंवरमग्गलं । खंतिं निउणपागारं तिगुत्तं दुप्पधंसयं ॥ २० ॥
aj परमं किया, जीवं च ईरियं सदा । धिदं च केयणं किच्चा, सच्चेणं परिमंथए ॥ २१ ॥ तवनारायजुत्तेणं, भेत्तृणं कम्मकंचुअं । मुणी विगयसंगामो भवाओ परिमुच्चति ॥ २२ ॥ व्याख्या- 'श्रद्धा' तत्त्वरुचिरूपामशेषगुणाधारतया 'नगरी' पुरीं 'कृत्वा' हृदि विधाय, अनेन च प्रशमसंवेगादीनि गोपुराणि कृत्वेत्युपलक्ष्यते, अर्गलाकपाटं तर्हि किमित्याह - तपः - अनशनादि बाह्यं तत्प्रधानः संवरः- आश्रवनिरोधलक्षणस्तपः संवरस्तं, मिथ्यात्वादिदुष्टृनिवारकत्वेन अर्गला - परिघस्तत्प्रधानं कपाटमप्यर्गलेत्युक्तं, ततोऽर्गलाम्-अर्ग| लाकपाटं कृत्वेति सम्बन्धः, प्राकारः क इत्याह- 'क्षांति' क्षमां निपुणमिव निपुणं - शत्रुरक्षणं प्रति श्रद्धाविरोध्यनन्तानु
For Personal & Private Use Only
ainelibrary.org