SearchBrowseAboutContactDonate
Page Preview
Page 149
Loading...
Download File
Download File
Page Text
________________ अणेगाणि तस्स गोउलगाणिजायाणि जाव सरयकालेण एगंगोवच्छयं घोरगत्तं सेयं तं पेच्छइ, भणति य-एयस्स मायर |मा दुहेजाहि, जया वद्धितो हुजा तया अण्णाणं गावीणं दुद्धं पाएजाह, ते गोवा पडिसुणंति, सो उच्चत्तविसाणो 8 खद्धवसभो जातो, राया पेच्छति, सो जुद्धिकओ जातो, पुणो कालेण राया आगतो पेच्छति-महाकायं जुण्णं वसभं, पडएहिं परिघट्टयंत, गोवे पुच्छइ-कहिं सो वसहोत्ति ?, तेहिं सो दाइतो, पेच्छंतओ विसायं गतो, अणिचयं । चिंतितो संबुद्धो 'सेयं सुजायं०' सुत्तं, 'गोठेंगणस्स.' गाहा, 'पोराण' गाथा १॥ इत्तो पंचालेसु जणवएसु कंपिल्लपुरं नयरं, तत्थ दुम्मुहो राया, सो य इंदकेउं पासति लोगेण महिजंतं अणेगकुडभीसहस्सपडिमंडियाभिरामं, पुणो अ विलुत्तं पडियं च मुत्तपुरीसाण मज्झे, सोवि संबुद्धो पचतितो 'जो इंदकेउं सुयलंकियं तु' सोऽवि विहरति २॥ १ अनेकानि तस्य गोकुलानि जातानि यावच्छरत्काल एकं गोवत्सं घोरगात्रं श्वेतं तं प्रेक्षते, भणति च-एतस्य मातरं मा धौक्षिष्ट, यदा वृद्धो भवेत् तदाऽन्यासां गवां दुग्धं पाययेत, ते गोपाः प्रतिशृण्वन्ति, स उच्चविषाणः समर्थवृषभो जातः, राजा पश्यति, स युद्ध एकको जातः, पुनः कालेन राजाऽऽगतः पश्यति–महाकायं जीर्ण वृषभ, हस्खमहिषीभिः परिघट्यमानं, गोपान् पृच्छति-क स वृषभ इति ?, तैः स दर्शितः, पश्यन् विषादं गतः, अनित्यतां चिन्तयन् संबुद्धः 'श्वेतं सुजातं.' सूत्र गोष्ठाङ्गणस्य.' गाथा 'पुराण' गाथा १॥ इतः पाञ्चालेषु जनपदेषु काम्पील्यपुरं नगरं, तत्र दुर्मुखो राजा, स चेन्द्रकेतुं पश्यति लोकेन मह्यमानमनेकपताकासहस्रपरिमण्डिताभिरामं, पुनश्च विलुप्तं |पतितं च मूत्रपुरीषयोर्मध्ये, सोऽपि संबुद्धः प्रत्रजितः ‘य इन्द्रकेतुं स्खलङ्कृतं तु०' सोऽपि विहरति २॥ dan Education For Personal & Private Use Only lainelibrary.org
SR No.600235
Book TitleUttaradhyayansutram Part 02
Original Sutra AuthorVadivetal, Shantisuri
Author
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year
Total Pages568
LanguageSanskrit
ClassificationManuscript & agam_uttaradhyayan
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy