________________
उत्तराध्य. बृहद्वृत्तिः ॥३०२॥
95ASTRORI
जो ते रुचति, सो भणइ-मम चंपाए घरं, तो तहिं देहि, ताहे दधिवाहणस्स लेहेइ-देहि मम एगं गाम, अहं तुझं जं|| नमिप्रनरुचइ गामं वा नगरं वा तं देमि, सो रुट्ठो दुट्ठमायंगो अप्पाणं ण जाणइत्ति, जो ममं लेहं देइत्ति । दूएण पडिआगएण
व्याध्य.९ कहियं, करकंडू कुवितो, चंपारोहिया, जुद्धं वद्दति, ताए संजईए सुयं, मा जणक्खओ होहितित्ति करकंडूं ओ |रित्ता रहस्सं भिंदियत्ति, एस तव पियत्ति, तेण ताणि अम्मापियरो पुच्छियाणि, तेहिं सन्भावो कहितो, माणेणं || ओसरइ, ताहे सा चंपं अइगया, रण्णो घरं अतीति, णाया पायपडियाओ दासीओ परुण्णातो, रायणावि सुयं, सोऽसिर
आगतो, वंदित्ता आसणं दाऊण तं गम्भं पुच्छति, सा भणइ-एसो जो एसणयरं रोहित्ता अच्छइ, तुहो णिग्गतो, मिलितो, दोवि रजाणि तस्स दाऊण दहिवाहणो पञ्चतितो। करकंडू य महासासणो जातो, सो य किर गोउलप्पितो | १ यस्तुभ्यं रोचते, स भणति-मम चम्पायां गृहं, तत्तत्र देहि, तदा दधिवाहनाय लेखयति-देहि मह्यमेकं प्रामम् , अहं तुभ्यं यद्रोचते
ग्रामो वा नगरं वा तद्ददामि, स रुष्टो दुष्टमातङ्ग आत्मानं न जानातीति, यो मह्यं लेखं ददातीति । दूतेन प्रत्यागतेन कथितं, करकण्डू: 8 (कुपितः, चम्पा रुद्धा, युद्धं वर्त्तते, तया संयत्या श्रुतं, मा जनक्षयो भविष्यतीति करकण्डूमपसार्य रहस्यं भेदितवती-एष तव पितेति, |तेन तौ मातापितरौ पृष्टौ, ताभ्यां सद्भावः कथितः, मानेन नापसरति, तदा सा चम्पामतिगता, राज्ञो गृहमेति, ज्ञाता पादपतिता दास्यः
प्ररुदिताः, राज्ञापि श्रुतं, सोऽप्यागतो, वन्दित्वाऽऽसनं दत्त्वा तं गर्भ पृच्छति, सा भणति-एष य एतन्नगरं रुद्धा तिष्ठति, तुष्टी निगती, | मीलितो, द्वे अपि राज्ये तस्मै दत्त्वा दधिवाहनः प्रत्रजितः । करकण्डूश्च महाशासनो जातः, स च किल गोकुलप्रियः
S
EARS
dain Education
For Personal & Private Use Only
www.jainelibrary.org