________________
उत्तराध्य. रखंति, तत्थ दो संजया तं मसाणं केणति कारणेन अतिगता, जाव एगत्य वंसकुडंगे दंडगं पेच्छंति, तत्थ एगो || नमिप्रवबृहद्धृत्तिः दंडलक्खणं जाणति, सो भणति-जो एयं दंडगं गिण्हति सो राया होतित्ति, किंतु पडिच्छियवोत्ति जाव अन्नाणि
ज्याध्य.९ चचारि अंगुलाणि वडति ताहे जोग्गोत्ति । तं तेणं मायंगचेडएणं सुयं, एक्केण घिजाइएण य, ताधे सो धिज्जाइयिगो ॥३०॥ अप्पसागारियं तस्स चउरंगुलं खणिऊण छिंदेइ, तेण य चेडएण दिठ्ठो, सो उद्दालिओ, सो तेण धिजाइएण करणं ।
ट्रेणीतो भणइ-देहि दंडगं, सो भणइ-मम मसाणे, ण देमि, घिजाइजो मणिओ-अन्नं गिण्ह, सो णिच्छइ,
भणति य-एएण मम कजंति, सो दारगो न देइ, ताहे सो दारगो पुग्छिओ-किं न देहि ?, भणई य-अहं एयस्स दंडगस्स पहावेण राया होहामित्ति, ताहे कारणिया हसिऊणं भणंति-जया तुमं राया होजासि तया एयस्स तुम
१ रक्षति, तत्र द्वौ संयतौ तं श्मशानं केनचित्कारणेनातिगतो, यावदेकत्र वंशजाल्यां दण्डं प्रेक्षाते, तत्रैको दण्डलक्षणं जानाति, सभणतिदय एनं दण्डं गृह्णीयात् स राजा भवतीति, किं तु प्रतीक्षितव्य इति यावदन्यांश्चतुरोऽङ्गुलान् वर्धते, तदा योग्य इति । तत्तेन मातङ्गाचेटेन
श्रुतम् , एकेन धिग्जातीयेन च, तदा स धिग्जातीयोऽस्पसागारिके तस्य चतुरोऽङ्गुलान् सास्वा छिनत्ति, तेन च चेटेन दृष्टः, सोऽपहृतः, स धिम्जातीयेन तेन करणं नीतो भणति-देहि दण्डं, स भणति-मम श्मशाने, न ददामि, धिग्जातीयो भणितः-अन्यं गृहाण, स
॥३०॥ K नेच्छति, भणति च-एतेन मम कार्यमिति, स दारको न ददाति, तदा स दारकः पृष्टः-किं न ददासि ?, भणति च-अहमेतस्य दण्डस्य
प्रभावेण राजा भविष्यामीति, तदा कारणिका हसित्वा भणन्ति-यदा त्वं राजाऽभविष्यस्तदैतस्मै त्वं
Roarte
jalt Education International
For Personal & Private Use Only
www.jainelibrary.org