________________
दिसाए अडवीओ णीणिया, एत्तोहितो हलच्छित्ता भूमी तं न अक्कमामो, एसो दंतपुरस्स विसतो दंतचक्को राया, 13 तातो अडवीतो णिग्गया, दन्तपुरे अजाणं मूले पञ्बइया, पुच्छियाए गम्भो ण अक्खातो, पच्छा णाए मयहरिकाणं ।
आलोएति, वियाया समाणी सह णाममुद्दाए कंबलरयणेण य सुसाणे उज्झति, पच्छा मसाणपाणो, तेण गहितो, भजाए अप्पितो, अवकिन्नतोत्ति नामं कयं, सा अजातीए पाणीए समं मेत्तिं करेइ, सा अजा ताहि संजईहिं पुच्छियाकहिं गब्भो ?, भणइ-मयगो जातो, ता मे उज्झितो, सो तत्थ संवहति । ताहे दारगरूवेहि समं रमइ, सो ताणि डिक्करूवाणि भणइ-अहं तुम्भं राया ममं करं देह, सो लुक्खकच्छूए गहितो, ताणि भणइ-ममं कंडूयह, ताहे से 8 करकंडुत्ति नाम कयं, सो ताए संजईए अणुरत्तो, साय से मोयए देइ, जं च भिक्खं लटुं लहेइ । संवड्डिओ सो सुसाणं | १ दिशाऽटव्या निष्काशिता, अतो हलकृष्टा भूमिः तां नाक्रमामहे, एष दन्तपुरस्य विषयो दन्तचक्रो राजा, तस्या अटव्या निर्गता, दन्तपुरे आर्याणां मूले प्रव्रजिता, पृष्टया गर्भो नाख्यातः, पश्चाज्ज्ञाते महत्तरिकाभ्य आलोचयति, विजाता सती सह नाममुद्रया कम्बलरत्नेन च श्मशाने उज्झति, पश्चात् श्मशानचाण्डालः, तेन गृहीतः, भार्यायै अर्पितः, अवकीर्णक इति नाम कृतं, साऽऽर्या तया चाण्डाल्या समं मैत्री करोति, साऽऽर्या ताभिः संयतीभिः पृष्टा-क गर्भः ?, भणति-मृतो जातस्ततो मयोज्झितः, स तत्र संवर्धते । तदा दारकरूपैः समं रमते, स तानि डिम्भरूपाणि भणति-अहं युष्माकं राजा मह्यं कर दत्त, स रूक्षकच्छा गृहीतः, तानि भणति-मां कण्डूयत, तदा तस्य करकण्डूरिति नाम कृतं, स तस्यां संयत्यामनुरक्तः, सा च तस्मै मोदकान् ददाति, यच्च भिक्षा लष्टां लभते । संवृद्धः स श्मशानं
dain Education International
For Personal & Private Use Only
www.jainelibrary.org