________________
उत्तराध्य.
नमिपत्र
ज्याध्य.९
बृहद्भुत्तिः ॥२९९॥
मिहिलावइस्स णमिणो छम्मासायंक विजपडिसेहो। कत्तिअसुमिणगदंसणअहिमंदरनंदिघोसे अ २६६ । दुन्निवि नमी विदेहा रजाइं पयहिऊण पवइआ। एगो नमितित्थयरो एगो पत्तेयबुद्धो अ ॥ २६७ ॥ जो सो नमितित्थयरो सो साहस्सिय परिव्वुडो भयवं । गंथमवहाय पवइ पुत्तं रजे ठवेऊणं ॥२६॥ बीओवि नमीराया रजं चइऊण गुणसयसमग्गं । गंथमवहाय पवइ अहिगारो एत्थ बिइएणं ॥२६९॥ पुप्फुत्तराउ चवणं पवजा होइ एगसमएणं । पत्तेयबुद्धकेवलि सिद्धि गया एगसमएणं ॥ २७० ॥
सेअं सुजायं सुविभत्तसिंग, जो पासिआ वसहं गुटुमज्झे । रिद्धिं अरिद्धिं समुपेहिआ णं, कलिंगरायावि समिक्ख धम्मं ॥ २७१ ॥ जो इंदकेउं समलंकियं तु, दटुं पडतं पविल्लुप्पमाणं। रिद्धिं अरिद्धिं समुपेहिआ णं, पंचालरायावि समिक्खधम्मं ॥ २७२ ॥ वुद्धिं च हाणिं च ससीव दटुं, पूरावरेगं च महानईणं । अहो अणिचं अधुवं च नच्चा, पंचालरायावि समिक्ख धम्मं ॥ २७३ ॥
॥२९९॥
dain Education
For Personal & Private Use Only
www.jainelibrary.org