________________
उत्तराध्य.
बृहद्वृत्तिः
॥२८७॥
लए चैव कालगतो, ताधे तंमि मए तं पयं रायणा अण्णस्स मरुयगस्स दिण्णं, सो य आसेण छत्तेण य धरिजमा - णेण वच्चइ, तं दहूण जसा परुण्णा, कविलेण पुच्छिया, ताए सिहं- जहा पिया ते एवंविहाए इड्डीए णिगच्छियाइओ, तेण भण्णति-कथं ?, सा भणति - जेण सो विज्जासंपण्णो, सो भणइ - अहंपि अहिज्जामि, सा भणइ - इहं तुमं मच्छरेण ण कोइ सिक्खवेति वच्च सावत्थीए नयरीए पिइमित्तो इंददत्तो णाम माहणो सो ते सिक्खावेहिति । सो गतो तस्स सगासं, तेण पुच्छितो- कओऽसि तुमं ?, तेण जहावत्तं कहियं, सो तस्स सगासे अहिजिउं पयत्तो । तत्थ सालिभद्दो णाम इन्भो, सो से तेण उवज्झाएण णेचतियं दवावितो, सो तत्थ जिमितो २ अहिजइ, दासचेडी य तं परिवेसेइ । सो य हसणसीलो तीए सद्धिं संपलग्गो, तीए भण्णइ-तुमे मे पीतो, ण य ते किंचिवि, णवरि मा
2
१ एव कालगतः, तदा तस्मिन् मृते तत्पदं राज्ञाऽन्यस्मै मरुकाय ( ब्राह्मणाय ) दत्तं स चाश्वेन छत्रेण च प्रियमाणेन व्रजति, तं दृष्ट्वा यशाः प्ररुदिता, कपिलेन पृष्टा, तया शिष्टं यथा पिता तवैवंविधया ऋद्ध्या निर्गतवान् तेन भण्यते - कथम् ?, सा भणति येन स विद्यासंपन्नः, स भणति - अहमप्यधीये, सा भणति - इह त्वां मत्सरेण न कोऽपि शिक्षयति, व्रज श्रावस्त्यां नगर्यां पितृमित्रमिन्द्रदत्तो नाम ब्राह्मणः स त्वां शिक्षयिष्यतीति । स गतस्तत्सकाशं, तेन पृष्टः - कुतोऽसि त्वं ?, तेन यथावृत्तं कथितं स तत्सकाशेऽध्येतुं प्रवृत्तः । तत्र शालिभद्रो नाम इभ्यः, अथ स तेन उपाध्यायेन नैत्यिकं दापितः, स तत्र जिमितो २ऽध्येति, दासचेटी च तं परिवेषयति । स च हसनशीलस्तया सार्धं संप्रलग्नः, तया भण्यते त्वं मे प्रियः, न च तव किञ्चिदपि, नवरं मा
Jain Education International
For Personal & Private Use Only
कापिली
याध्य. ८
॥२८७॥
www.jainelibrary.org