SearchBrowseAboutContactDonate
Page Preview
Page 106
Loading...
Download File
Download File
Page Text
________________ उत्तराध्य. 'गृहिणश्च' ते गृहस्थाः 'सुव्रताश्च' धृतसत्पुरुषव्रताः, ते हि प्रकृतिभद्रकत्वाद्यभ्यासानुभावत एव न विपद्यपि विषी औरभीदन्ति सदाचारं वा नावधीरयन्तीत्यादिगुणान्विताः, इदमेव च सतां व्रतं, लौकिका अन्याहुः-"विपद्युच्चैः स्थेयं बृहद्वृत्तिः याध्य. ७ पदमनुविधेयं च महतां, प्रिया न्याय्या वृत्तिमलिनमसुभङ्गेऽप्यसुकरम् । असन्तो नाभ्याः सुहृदपि न याच्यस्तनु॥२८॥ धनः, सतां केनोद्दिष्टं विषममसिधाराव्रतमिदम् १ ॥ १॥” आगमविहितव्रतधारणं त्वमीषामसम्भवि, देवगति-1 हेतुतयैव तदभिधानात् , त ईदृशाः किमित्याह-उपयन्ति 'माणुसं'ति मानुषीं-मानुषसम्बन्धिनीं 'योनिम्' उक्तरूपां कर्मणा-मनोवाकायक्रियालक्षणेन सत्या-अविसंवादिनः कर्मसत्याः, 'हुः' अवधारणे, ततः कर्मसत्या एव । सन्तः, तदसत्यतायास्तिर्यग्योनिहेतुत्वेनोक्तत्वात् , तथा च वाचकः-"धूर्ता नैकृतिकाः स्तब्धा, लुब्धाः कार्पटिकाः । शठाः। विविधां ते प्रपद्यन्ते, तिर्यग्योनि दुरुत्तराम् ॥१॥” इत्यादि, पाठान्तरतश्च ‘कर्मसु' अर्थान्मनुष्यगतियोग्यक्रियारूपेषु सक्ता-अभिष्वङ्गवन्तः कर्मसक्ताः प्राणिनः-जीवाः, इह च नरग्रहणेऽपि प्राणिग्रहणं देवादिपरिग्रहार्थमिति न || पुनरुक्तम् । यदिवा-विमात्रादिभिः शिक्षाभिर्ये नरा गृहिसुव्रताः यत्तदोर्नित्याभिसम्बन्धात् ते मानुषीं योनिमुपया|न्ति, किमित्येवम् ?, अत आह-'कम्मसच्चा हुपाणिणो'त्ति हुशब्दो यस्मादर्थे, यस्मात् सत्यानि-अवन्ध्यफलानि |||| ॥२८॥ कर्माणि-ज्ञानावरणादीनि येषां ते सत्यकर्माणः प्राणिनः, निरुपक्रमकर्मापेक्षं चैतदिति सूत्रार्थः ॥ सम्प्रति || नलब्धलाभोपनयमाह www.jainelibrary.org For Personal & Private Use Only Jain Education International
SR No.600235
Book TitleUttaradhyayansutram Part 02
Original Sutra AuthorVadivetal, Shantisuri
Author
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year
Total Pages568
LanguageSanskrit
ClassificationManuscript & agam_uttaradhyayan
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy