SearchBrowseAboutContactDonate
Page Preview
Page 353
Loading...
Download File
Download File
Page Text
________________ ०००००००००००००००००००००००००००००० पगामं च निगामं च, पनीयं भत्तपाणमाहरे । अइबहुयं अइबहुसो, पमाणदोसो मुणेयव्वो ॥ ६४४ ॥ व्याख्या-यः प्रकामं निकामं प्रणीतं वा भक्तपानमाहारयति तथाऽतिबहुकमतिबहुशश्च तस्य प्रमाणदोषो ज्ञातव्यः । सम्पति प्रकामादिस्वरूपमाइ बत्तीसाइ परेणं पगाम निच्चं तमेव उ निकामं । जं पण गलंतनेहं पणीयमिति तं बहा बॅति ॥ ६४५ ॥ व्याख्या-द्वात्रिंशदादिकवलेभ्यः परेण' परतो भुञ्जानस्य यद्भोजनं तत्यकामभोजनं, 'तमेव तु ' प्रमाणातीतमाहारं प्रतिदिवसमश्नतो निकामभोजनं, यत्पुनर्गलस्नेहं भोजनं तत्पणीतं 'बुधाः तीर्थकदादयो ब्रुवते । तथा अइबहुयं अइबहुसो अइप्पमाणेण भोयणं भोत्तुं । हाएज्ज व वामिज्ज व मारिज व तं अजीरंतं ॥ ६४६॥ व्याख्या-अतिवहुकं-चक्ष्यमाणस्वरूपमतिबहुशः-अनेकशोऽतृप्यता सता भोजनं-भुक्तं सत् ' हादयेत्' अतीसारं कुर्यात, तथा वामयेत्, यद्वा तदजीर्यन्मारयेत्, तस्मान्न प्रमाणातिक्रमः कर्त्तव्य इति । सम्पत्यतिवहादिखरूपमाह बहुयातीयमइबहुं अइबहुसो तिन्नि तिन्नि व परेणं । तं चिय अइप्पमाणं भंजइ जं वा अतिप्पंतो॥ ६४७ ॥ व्याख्या-बहुकातीतम्-अतिशयेन बहु, अतिशयेन निजप्रमाणाभ्यधिकमित्यर्थः, तथा दिवसमध्ये यस्त्रीन् वारान् भुते, त्रिभ्यो वा वारेभ्यः परतस्तद्भोजनमतिबहुशः, तदेव वारत्रयातीतमतिप्रमाणमुच्यते, 'अइप्पमाणे 'त्यवयवो व्याख्यातः, अस्यैव प्रकारान्तरेण Jain Education International For Personal & Private Use Only www.janelibrary.org
SR No.600233
Book TitlePind Niryukti
Original Sutra AuthorAbhaydevsuri
Author
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1918
Total Pages366
LanguageSanskrit
ClassificationManuscript & agam_pindniryukti
File Size7 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy