________________
पिण्डनियुतेर्मळयगिरीयादृत्तिः
॥१६७॥
जइ से न जोगहाणी संपइ एसे व होइ तो खमओ। खमणंतरेण आयंबिलं तु निययं तवं कुणइ ॥ ६१८॥ एषणायां व्याख्या-यदि 'से' तस्य साधो 'सम्पति' तदात्वे एष्यति वा काले न योगहानिः-प्रत्युपेक्षणादिरूपसंयमयोगभ्रंशो न ||
८ अपरिभवति तर्हि भवतु क्षपक:-षण्मासाद्युपवासकर्ता । तत्र च क्षपणानामेकैकदिनहान्या पूर्वोक्तस्वरूपाणामन्तरान्तरा पारणकमाचाम्लं|
णासन्तरातरा पारणकमाचाम्लोणतदोष: करोतु, एवमप्यशक्तौ 'नियतं' सदैवाचाम्लरूपं तपः करोतु, केवलं सम्पति सेवासंहननानां नास्ति तादृशी शक्तिरिति न तथोपदेशो विधीयते । पुनरपि पर आहहेट्ठावणि कोसलगा सोवीरगकूरभोईणो मणुया । जइ तेऽवि जति तहा कि नाम जई न जाविति ? ॥ ६१९॥ | व्याख्या-अधोऽवनयः' महाराष्ट्राः 'कोशलकाः' कोशलदेशोद्भवाः सदैव सौवीरककूरमात्रभोजिनः तेऽपि च सेवात्तसंहननाः, ततो यदि तेऽपीत्थं यापयन्ति यावज्जीवं तर्हि तथा-सौवीरककूरमात्रभोजनेन किन यतयो मोक्षगमनकबद्धकक्षा यापयन्ति ?, तैः मुतरामेवं यापनीय, प्रभूतगुणसम्भवात् । अत्र सूरिराह
तिय सीयं समणाणं तिय उण्ह गिहीण तेणणुन्नायं । तत्काईणं गहणं कट्टरमाईसु भइयव्वं ॥ ६२० ॥ ... व्याख्या-त्रिकं वक्ष्यमाणं शीतं श्रमणानां, तेन प्रतिदिवसमाचाम्लकरणे तक्राद्यभावत आहारपाकासम्भवेनाजीर्णादयो दोषाः ॥१६॥ मादुष्पन्ति, तदेव त्रिकमुष्णं गृहिणां तेन सौवीरकूरमात्रभोजनेऽपि तेषामाहारपाकमावतो नाजीर्णादिदोषा जायन्ते, ततस्तेषां तथा | यापयतामपि न कश्चिदोषः । साधूनां तूक्तनीत्या दोषः, तेन कारणेन तक्रादिग्रहणं साधूनामनुज्ञातम् । इह पायो यतिना विकृतिपरि
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org