SearchBrowseAboutContactDonate
Page Preview
Page 271
Loading...
Download File
Download File
Page Text
________________ एरिसयं चिय दुक्खं भेसज्जेण अमुगेण पउणं मे । सहसुप्पन्नं व रुयं वारेमो अट्ठमाईहिं ॥ ४५८ ॥ व्याख्या-एतादृशमेव 'दुःखं ' दुःखकारणभूतं गड्डाद्यमुकेन भेषजेन 'प्रगुणं' नष्टवेदनमभूत, तथा वयं 'सहसोत्पन्नाम् । अकस्मादुत्पन्नां रुजमष्टमादिभिर्वारयामः । 'त्थोपन्नं रोगं अट्टमेण निवारए' इत्यादि परममुनिवचनप्रामाण्यात् , तस्माद्भवताऽपि तथा कर्त्तव्यमिति भावः । तृतीयां चिकित्सां विपश्चयितुमाहसंसोधण संसमणं नियाणपरिवज्जणं च जं तत्थ । आगंतु धाउखोभे य आमए कुणइ किरियं तु ॥ ४५९॥ व्याख्या-आगन्तुके धातुक्षोभे च 'सूचनात्सूत्र'मितिकृत्वा धातुक्षोभजे चाऽऽपये-रोगे समुत्पन्ने सति तत्र यत्क्रियां करोति, तद्यथा-संशोधनं हरीतक्यादिदानेन पित्तायुपशमनं, तथा 'निदानपरिवर्ननं ' रोगकारणपरिवर्जनं च, एसा तृतीया चिकित्सा । अत्र दोषानाह_अरसंजमजोगाणं पसंधणं कायघाय अयगोलो । दुबलवग्याहरणं अच्चुदये गिण्हणुड्डाहे ॥ ४६॥ . व्याख्या-'असंयमयोगानां ' सावधव्यापाराणां 'पसन्धन' सातत्येन प्रवर्तनमिदं चिकित्साकरणं यतो गृहस्थस्तप्तायोगोलकसमानः ततस्तेन नीरोगीभूतेन ये कायघाता यावजीवं प्रवर्त्यन्ते ते सर्वेऽपि साधुचिकित्साप्रवर्त्तिता इति चिकित्साकरणं सात-| त्येनासंयमयोगानां निबन्धनम् । तथा चात्र दुर्बलव्याघ्रदृष्टान्तो-यथाऽटयामान्थ्येन भक्ष्यमप्राप्नुवन् दुर्वलो व्याघ्रः केनाप्याध्यापनय - १ तत्रोल रोगमष्टमेन निवारये । Jain Education International For Personal & Private Use Only www.jainelibrary.org
SR No.600233
Book TitlePind Niryukti
Original Sutra AuthorAbhaydevsuri
Author
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1918
Total Pages366
LanguageSanskrit
ClassificationManuscript & agam_pindniryukti
File Size7 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy