________________
0000000000000000000000000000000
पणेतिकृत्वा ततः स्थानाद्विनिर्जगाम, निर्गते च तस्मिन् गृहीतेन भक्तपानेन सञ्जातविप्रियेवावतिष्ठते, अनान्तरे चरणकरणालसोऽन्यस्तस्मिन् गृहे साधुर्भिक्षार्थमागतः, ततस्तस्मै सा भिक्षा तया दत्ता, गृहीतायां च भिक्षायां स साधुः पृष्टः-यथा भगवन् ! इदानीमेव साधुरीदृशस्तादृशो वाऽत्र समागतः, परं तेन भिक्षा न गृहीता, त्वया गृहीबा, तत्र किं कारणं?, ततः स ऐहलौकिकं भिक्षालाभमात्रादिकं पारलौकिकं धर्म यथाक्रममल्पगुणं बहुगुणं च विचिन्त्येमं लोक-लोकात् लभ्यं भिक्षामात्रादिकं परित्यज्योक्तवान्-यथा नीचद्वारे गृहे साधव एषणासमितिसमिता भिक्षां नेच्छन्ति, तत्रान्धकारभावत एषणाशुद्धयभावात् , सोऽपि च भगवान् साधुरेषणासमितस्ततो न गृहीतवानिति, यद्यप्युक्तं-किं कारणं त्वया गृहीता ? इति, तत्राहं लिङ्गमात्रोपजीवी, न साधुगुणयुक्तः, ततः साधूनां गुणानेषणां च । यथाऽऽगमं कथितवान् , ततः सा स्वचेतसि चिन्तयामास-अहो ! जगति निजदोषप्रकटनं परगुणोत्कीर्चनं चातिदुष्कर, तदप्येतेन कृतमिति तस्मिन्नतिशयेन भक्तिं कृतवती, विपुलं च भक्तपानं 'तिप्पइ ' इति तेपते क्षरति ददाति स्मेति भावार्थः, गते च तस्मिन्नन्यः । कोऽप्यगणितदीर्घसंसारपरिभ्रमणभयो निर्द्धमा साधुराजगाम, सोऽपि भिक्षां दत्त्वा तथैव पृष्टः, ततः स पापीयानुक्तवान्-रते इत्थंभूताः 'कुक्कट्या ' मायया चरन्ति, ततस्त्वदीयचित्तावर्जनार्थ तेन मातृस्थानतो न भिक्षा गृहीता, यावता न तत्र कश्चिदोषः, ईदृशानि च मातृस्थानबहुलानि व्रतान्यस्माभिरपि पूर्व चीर्णानि, परमिदानी चिन्तितं-किं मातृस्थानकरणेनेति न मायां कुर्मः ?, ततः सा चिन्ति. तवती-अहो ! अयं निर्द्धर्मा महापापीयान् यस्तादृशमपि साधु निन्दतीति विसर्जितः ॥ इत्थंभूता च भक्तिपरवशगा साधुदानाय प्रादुष्करणमपि कुर्यादिति प्रादुष्करणसम्भवः । सम्पति तदेव प्रादुष्करणं गाथाद्वयेनाह
पाओकरणं दुविहं पागडकरणं पगासकरणं च । पागड संकामण कुड्डदारपाए य छिन्ने व ॥ २९८ ॥
हो ! अयं नान्यस्माभिरपि पूर्ववतीचितावर्जनाधाम, सोअप भिक्षा
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org