SearchBrowseAboutContactDonate
Page Preview
Page 122
Loading...
Download File
Download File
Page Text
________________ आधाकमणिसाध मिंकचतु भनयः पिण्डनियु- श्रावकनिहवानामर्थाय कृतं कल्पते न यतीनां ३, न लिङ्गतो नाप्यभिग्रहतश्च विसदृशाभिग्रहास्तीर्थकरप्रत्येकवुद्धैकादशप्रतिमावर्जश्रावकार, क्तेर्मळयगि- एतेषामर्थाय कृतं कल्पते ॥ लिङ्गभावनयोरियं चतुर्भङ्गिका-लिङ्गतः साधर्मिका न भावनातः भावनातः साधर्मिका न लिङ्गतो लिङ्गतः रीयावृत्तिः साधर्मिका भावनातश्च न लिङ्गतो नापि भावनातः, तत्रास्या उदाहरणान्यतिदेशेनाह॥२८॥ एवं लिङ्गेण भावण । व्याख्या-यथा लिङ्गे अभिग्रहेण भङ्गेधूदाहृतमेवं भावनयाऽऽप्युदाहर्त्तव्यं । तच्चैवम्-लिङ्गतः साधर्मिका न भावनातः, भावनारहिता विष्वगभावना वा यतय एकादशी प्रतिमां प्रतिपन्नाः श्रावका निवाश्च, अत्र श्रावकनिहवानामर्थाय कृतं कल्पते न साधूनामर्थाय १, |भावनातः साधर्मिका न लिङ्गतः, प्रत्येकबुद्धास्तीर्थकृत एकादशी प्रतिमा प्रतिपन्नाः श्रावकाच समानभावनाकाः, एतेषामाय कृतं कल्पते २, पालिङ्गातः साधर्मिका भावनातश्च समानभावनाकाः साधव एकादशी प्रतिमा प्रतिपन्नाः श्रावका निवाश्च, अत्रापि श्रावकनिहवानामथाय कृतं कल्पते न यतीनां ३, न लिङ्गतो नापि भावनातो विसदृशभावनाकास्तीर्थकरप्रत्येकबुद्धैकादशप्रतिमावर्जश्रावकाः एतेषामथोय कृतं कल्पते ॥ तदेवं लिङ्गविषया पञ्च चतुर्भङ्गिका उक्ताः, सम्पति दर्शनस्य ज्ञानादिभिः सह वक्तव्याः, तत्र दशेनज्ञानयोरिय चतुर्भङ्गिकादर्शनतः सार्मिका न ज्ञानतः ज्ञानतः साधर्मिका न दर्शनतः दर्शनतोऽपि सामिका ज्ञानतश्च न दर्शनतो नापि ज्ञानतः, तत्राचं भङ्गाद्वयमुदाहरति दंसणनाणे य पढम भंगो उ। जइ सावग वीसनाणी एवं चिय बिइयभंगोऽवि ॥ १५३ ॥ श्रावकाच समानाथ, अत्रकार, एतेषामनाका ॥५॥ For Personal & Private Use Only www.jainelibrary.org Jain Education International
SR No.600233
Book TitlePind Niryukti
Original Sutra AuthorAbhaydevsuri
Author
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1918
Total Pages366
LanguageSanskrit
ClassificationManuscript & agam_pindniryukti
File Size7 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy