________________
पिण्डनियुक्तेर्मलयगिरीयावृत्तिः ॥५५॥
दस ससिहागा सावग पवयण साहम्मिया न लिङ्गेण । लिङ्गेण उ साहम्मी नो पवयण निहगा सब्वे ॥१४६॥ आधाकर्म
णि साधव्याख्या-प्रवचनतः साधर्मिका न लिनेन अविरतसम्यगृदृष्टेरारभ्य यावदशमी श्रावकातिमा प्रतिपन्ना ये श्रावकास्तेऽत्र द्रष्टव्याः,
मिकचतुकुत इत्याह-'दस ससिहागा' इत्यत्र 'निमित्तकारणहेतुषु सर्वासां विभक्तीनां प्रायो दर्शन मिति न्यायाद्धेतौ प्रथमा, ततोऽयमर्थः
भेङ्गचः यतस्ते दशमी श्रावकप्रतिमा प्रतिपन्नाः 'सशिखाकाः' शिखासहिताः केशसहिता एवेत्यर्थः, ततस्ते प्रवचनत एव साधर्मिका भवन्ति न लिङ्गतो, ये त्वेकादशी श्रावकातिमा प्रतिपन्नास्ते निष्केशा इत्यादिना लिङ्गतोऽपि साधर्मिका भवन्तीति तद्विवर्जनम्, एतेषां चार्थाय य-MT त्कृतं तत्साधूनां कल्पते, तथा लिङ्गतः सार्मिका न प्रवचनतो निवाः, तेषां प्रवचनवहिर्भूतत्वेन प्रवचनतः साधर्मिकत्वाभावात् , लिङ्गं तु तेषामपि रजोहरणादिकं विद्यते इति लिङ्गतः साधर्मिकाः, तेपामप्यर्थाय कृतं साधूनां कल्पते, निवाश्च द्विधा-लोके निद्ववत्वेन ज्ञाता|४|| अज्ञाताच, तत्र ये ज्ञातास्ते इह ग्राह्याः, अज्ञातानां लोके साधुत्वेन व्यवहरणभावतः प्रवचनान्तवेर्तित्वात, इहायभङ्गद्वयेन उदाहृते शेषमुत्तरं भङ्गद्वयं स्वयमेव श्रोतारोऽवभोत्स्यन्ते इति बुद्धया नियुक्तिकृन्नोदाहृतवान. अनेनैव च कारणेन शेषाणामपि चतुभेङ्गिकाणामायमेव भङ्ग-1 यमुदाहरिष्यति नोचरं भङ्गद्वयं, वयं तु सुखावबोधायोदाहरिष्यामः, तत्रास्यामेव प्रथमचतुर्भनिकायां प्रवचनतः साधर्मिका लिङ्गन्तश्चेति || तृतीयभङ्गे उदाहरणं साधवः एकादशी प्रतिमा प्रतिपन्नाः श्रावका वा, तत्र साधनामर्थाय कृतं न कल्पते श्रावकाणा त्वथाय कृतं
॥५५॥ कल्पते, न प्रवचनतः साधर्मिका नापि लिङ्गतस्तीर्थकरप्रत्येकबुद्धाः, तेषां प्रवचनलिङ्गातीतत्वात् , तेषामर्थाय कृतं कल्पते, द्वितीया चतुमङ्गिका प्रवचनतः साधर्मिका न दर्शनतो, दर्शनतः साधर्मिका न प्रवचनतः, प्रवचनतः साधर्मिका दर्शनतश्च, न प्रवचनतो न दर्शनतः, तत्राद्यभङ्गाद्वयोदाहरणमाह
Jain Education International
For Personal & Private Use Only
www.jalnelibrary.org