SearchBrowseAboutContactDonate
Page Preview
Page 98
Loading...
Download File
Download File
Page Text
________________ २७ समवाया. श्रीसमवा यांगे श्रीअभय वृत्तिः ॥४६॥ सत्तमाए पुढवीए अत्थेगइयाणं नेरइयाणं सत्तावीसं सागरोवमाइं ठिई प०, असुरकुमाराणं देवाणं अत्थेगइयाणं सत्तावीस पलिओवमाई ठिई प०, सोहम्मीसाणेसु कप्पेसु अत्थेगइयाणं देवाणं सत्तावीसं पलिओवमाइं ठिई प०, मज्झिमउवरिमगेवेजयाणं देवाणं जहण्णेणं सत्तावीसं सांगरोवमाइं ठिई प०, जे देवा मज्झिमगेवेजयविमाणेसु देवत्ताए उववण्णा तेसि णं देवाणं उक्कोसेणं सत्तावीसं सागरोवमाइं ठिई प०, ते णं देवा सत्तावीसाए अद्धमासेहिं आणमंति वा पाणमंति वा उस्ससंति वा नीससंति वा, तेसिण देवाणं सत्तावीस वाससहस्सेहिं आहारढे समुप्पजइ, संतेगइया भवसिद्धिया जीवा जे सत्तावीसाए भवग्गहणेहिं सिज्झिस्संति बुज्झिस्संति मुच्चिस्संति परिनिव्वाइस्संति सव्वदुक्खाणमंतं करिस्संति ॥ २७॥ सप्तविंशतिस्थानमपि व्यक्तमेव, केवलं षट् सूत्राणि स्थितेराक, तत्र अनगाराणां-साधूनां गुणाः-चारित्रविशेषरूपाः अनगारगुणाः, तत्र महाव्रतानि पञ्चेन्द्रियनिग्रहाश्च पञ्च क्रोधादिविवेकाश्चत्वारः सत्यानि त्रीणि, तत्र भाव-| |सत्यं-शुद्धान्तरात्मता करणसत्यं यत्प्रतिलेखनाक्रियां यथोक्तां सम्यगुपयुक्तः कुरुते योगसत्यं-योगाना-मनःप्रभृतीनामवितथत्वं १७ क्षमा-अनभिव्यक्तक्रोधमानखरूपस्य द्वेषसज्ञितस्याप्रीतिमात्रस्याभावः, अथवा क्रोधमानयो- रुदयनिरोधः,क्रोधमानविवेकशब्दाभ्यां तदुदयप्राप्तयोस्तयोनिरोधःप्रागेवाभिहित इति न पुनरुक्तताऽपीति १८ विरागताअभिष्वङ्गमात्रस्याभावः, अथवा मायालोभयोरनुदयो, मायालोभविवेकशब्दाभ्यां तूदयप्राप्तयोस्तयोनिरोधः प्रागभिहित इतीहापि न पुनरुक्ततेति १९, मनोवाकायानां समाहरणता, पाठान्तरतः समन्वाहरणता-अकुशलानां नि ॥४६ Jain Education International For Personal & Private Use Only www.jainelibrary.org
SR No.600227
Book TitleSamvayangasutram
Original Sutra AuthorHaribhadrasuri
Author
PublisherAgamoday Samiti
Publication Year1918
Total Pages326
LanguageSanskrit
ClassificationManuscript & agam_samvayang
File Size6 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy