SearchBrowseAboutContactDonate
Page Preview
Page 70
Loading...
Download File
Download File
Page Text
________________ १७ समवायाध्य. यांगे वृत्तिः श्रीसमवा-टाइएत्ति यमका इए'त्ति यमकीयं यमकनिवद्धसूत्रं 'गाहेति प्राक्तनपञ्चदशाध्ययनार्थस्य गानाद्गाथा गाथा वा तत्प्रतिष्ठाभूतत्वादिति, मेरुनामसूत्रे गाथा श्लोकश्च 'मज्झेलोगस्सनाभी यत्ति लोकमध्ये लोकनाभिश्चेत्यर्थः।१। 'उत्तरे यत्ति भरतादीनामुत्तश्रीअभय रदिगवर्त्तित्वाद, यदाह-सव्वेसिं उत्तरो मेरु'त्ति [सर्वेषामुत्तरो मेरुः] 'दिसाइय' त्ति दिशामादिदिंगादिरित्यर्थः 'वडिंसे हू इयत्ति अवतंसः-शेखरः स इवावतंस इति, 'पुरिसादाणीय'त्ति पुरुषाणां मध्ये आदेयस्वेत्यर्थः, तथा आत्मप्रवादपू॥३२॥ स्य सप्तमस्य, तथा चमरबल्योर्दक्षिणोत्तरयोरसुरकुमारराजयोः, 'उवारियालेणे'त्ति चमरचञ्चावलीचञ्चाभिधानराजधा न्योर्मध्यभागे तद्भवनयोर्मध्योन्नताऽवतरत्पार्श्वपीठरूपे आवतारिकलयने षोडश योजनसहस्राण्यायामविष्कम्भाभ्यां वृत्तत्वात्तयोरिति, तथा लवणसमुद्रे मध्यमेषु दशसु सहस्रेषु नगरप्राकार इव जलमूर्ध्व गतं तस्य चोत्सेधवृद्धिः षोडश सहस्राणि अत उच्यते-लवणसमुद्रः षोडश योजनसहस्राण्युत्सेधपरिवृद्ध्या प्रज्ञप्त इति, आवर्तादीन्येकादश विमाननामानि ॥ १६ ॥ सत्तरसविहे असंजमे प० त०-पुढविकायअसंजमे आउकायअसंजमे तेउकायअसंजमे वाउकायअसंजमे वणस्सइकायअसंजमे बेइंदिअअसंजमे तेइंदियअसंजमे चउरिंदियअसंजमे पंचिंदिअअसंजमे अजीवकायअसंजमे पेहाअसंजमे उवेहाअसंजमे अवहट्टुअसंजमे अप्पमजणाअसंजमे मणअसजमे वइअसंजमे कायअसंजमे, सत्तरसविहे संजमे प० तं०-पुढवीकायसंजमे आउकायसंजमे तेउकायसंजमे वाउकायसंजमे वणस्सइकायसंजमे बेइंदिअसंजमे तेइंदिअसंजमे चउरिंदिअसंजमे पंचिंदिअसंजमे अजीवकायसंजमे MOCRACROGRAMS534344 ॥३२॥ Jain Education anal For Personal & Private Use Only wwwwwpainelibrary.org
SR No.600227
Book TitleSamvayangasutram
Original Sutra AuthorHaribhadrasuri
Author
PublisherAgamoday Samiti
Publication Year1918
Total Pages326
LanguageSanskrit
ClassificationManuscript & agam_samvayang
File Size6 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy