SearchBrowseAboutContactDonate
Page Preview
Page 55
Loading...
Download File
Download File
Page Text
________________ चतुर्विशतिघटिकाप्रमाणा, एवं 'दिवसोऽवि' त्ति सर्वजघन्यो द्वादशमौहूर्तिक एवेत्यर्थः, स च दक्षिणायनपर्यन्तदिवस इति । माहेन्द्रमाहेन्द्रध्वजकम्बुकम्बुग्रीवादीनि त्रयोदश विमाननामानीति ॥ १२॥ तरेस किरियाठाणा प० तं०-अहादंडे अणट्ठादंडे हिंसादंडे अकम्हादंडे दिद्विविपरिआसिआदंडे मुसावायवत्तिए अदिन्नादाणवत्तिए अज्झथिए मानवत्तिए मित्तदोसवत्तिए मायावत्तिए लोभवत्तिए इरिआवहिए नाम तेरसमे, सोहम्मीसाणेसु कप्पेसु तेरस विमाणपत्थडा प०, सोहम्मवडिंसगे णं विमाणे णं अद्धतेरसजोयणसयसहस्साई आयामविक्खंभेणं प०, एवं ईसाणवडिंसगेवि, जलयरपंचिंदिअतिरिक्खजोणिआणं अद्धतेरस जाइकुलकोडीजोणीपमुहसयसहस्साई प०, पाणाउस्स णं पुवस्स तेरस वत्थू प०, गब्भवक्कंतिअपंचेंदिअतिरिक्खजोणिआणं तेरसविहे पओगे प० त०-सच्चमणपओगे मोसमणपओगे सच्चामोसमणपओगे असच्चामोसमणपओगे सच्चवइपओगे मोसवइपओगे सच्चामोसवइपओगे असच्चामोसवइंपओगे ओरालिअसरीरकायपओगे ओरालिअमीससरीरकायपओगे वेउन्विअसरीरकायपओगे वेउव्विअमीससरीरकायपओगे कम्मसरीरकायपओगे, सूरमंडलं जोयणेणं तेरसेहिं एगसद्विभागहिं जोयणस्स ऊणं प०, इमीसे णं रयणप्पभाए पुढवीए अत्थेगइयाणं नेरइयाणं तेरस पलिओवमाइं ठिई प०, पंचमीए पुढवीए अत्थेगइयाणं नेरइयाणं तेरस सागरोवमाइं ठिई प०, असुरकुमाराणं देवाणं अत्थेगइयाणं तेरस पलिओवमाई ठिई प०, सोहम्मीसाणेसु कप्पेसु अत्थेगइआणं देवाणं तेरस पलिओवमाई ठिई प०, लंतए कप्पे [सु अत्थेगइआणं देवाणं तेरस सागरोवमाइं ठिई प०, जे देवा वजं सुवजं वजावत्तं वजप्पमं वजकंतं वजवण्णं वजलेसं वजरूवं वजसिंगं वजसिहं वजकूडं वजत्तरवडिंसगं वरं वइरावत्तं Jain Education For Personal & Private Use Only www.jainelibrary.org
SR No.600227
Book TitleSamvayangasutram
Original Sutra AuthorHaribhadrasuri
Author
PublisherAgamoday Samiti
Publication Year1918
Total Pages326
LanguageSanskrit
ClassificationManuscript & agam_samvayang
File Size6 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy