________________
145
श्रीसमवा
त्ताए उववण्णा तेसि णं देवाणं उक्कोसेणं दस सागरोवमाई ठिई प०, ते णं देवा दसण्हं अद्धमासाणं आणमंति वा पाणमंति वा दशमः यांगे
उससंति वा नीससंति वा तेसि णं देवाणं दसहिं वाससहस्सेहिं आहारट्टे समुप्पजइ, संतेगइआ भवसिद्धिया जीवा जे दसहिं समवायः श्रीअभय०
भवग्गहणेहिं सिज्झिस्संति बुज्झिस्संति मुच्चिस्संति परिनिव्वाइस्संति सव्वदुक्खाणमंतं करिस्संति ॥ सूत्रं १०॥ वृत्तिः
दशमं स्थानकं सुबोधमेव तथापि किञ्चिल्लिख्यते, इह पञ्चविंशतिः सूत्राणि, तत्र लाघवं द्रव्यतोऽल्पोपधिता ॥१७॥ भावतो गौरवत्यागः त्यागः सर्वसङ्गानां संविग्नमनोज्ञसाधुदान वा ब्रह्मचर्येण वसनम्-अवस्थानं ब्रह्मचर्यवास इति,
तथा चित्तस्य-मनसः समाधिः-समाधानं प्रशान्तता तस्य स्थानानि-आश्रया भेदा वा चित्तसमाधिस्थानानि, तत्र धर्मा-जीवादिद्रव्याणामुपयोगोत्पादादयः खभावास्तेषां चिन्ता-अनुप्रेक्षा धर्मस्य वा-श्रुतचारित्रात्मकस्य सर्वज्ञभाषितस्य हरिहरादिनिगदितधर्मेभ्यः प्रधानोऽयमित्येवं चिन्ता धर्मचिन्ता, वाशब्दो वक्ष्यमाणसमाधिस्थानान्तरापेक्षया
विकल्पार्थः, 'स'इति यः कल्याणभागी तस्य साधोरसमुत्पन्नपूर्वा-पूर्वस्मिन्ननादौ अतीते कालेऽनुपजाता तदुत्पादे 1 पार्द्धपुद्गलपरावर्त्तान्ते कल्याणस्यावश्यंभावात् समुत्पद्येत-जायेत सः, किंप्रयोजनाय चेयमत आह–सर्व-नि-18 दरवशेष धर्म-जीवादिद्रव्यखभावमुपयोगोत्पादादिकं श्रुतादिरूपं वा 'जाणित्तए' ज्ञपरिज्ञया ज्ञातुं ज्ञात्वा च प्रत्या-1॥१७॥
ख्यानपरिज्ञया परिहरणीयकर्म परिहर्तुम् , इदमुक्तं भवति-धर्मचिन्ता धर्मज्ञानकारणभूता जायत इति, इयं च । समाधेरुक्तलक्षणस्य स्थानमुक्तलक्षणमेव भवतीति प्रथम, तथा स्वप्नस्य-निद्रावशविकल्पज्ञानस्य दर्शन-संवेदनं खाद
Jain Education
For Personal & Private Use Only
M
ahelibrary.org