________________
श्रीसमवा-
यांगे श्रीअभय०
वृत्तिः ॥१६॥
CAUSAMROSALAMANASAOST
क्षयेति तात्पर्यम्, 'आवाहाए'त्ति अन्तरे कृत्वेति शेषः 'उवरिले'त्ति उपरितनं तारारूप-तारकजातीयं चार-भ्रमणं
दशमः चरति-करोति, 'नवजोयणिय'त्ति नवयोजनायामा एव प्रविशन्ति, लवणसमुद्रे यद्यपि पञ्चयोजनशतिका मत्स्याः
समवायः सम्भवन्ति तथापि नदीमुखेषु जगतीरन्ध्रौचित्येनैतावतामेव प्रवेश इति, लोकानुभावो वाऽयमिति, विजयद्वारस्य-14 जम्बूदीपसम्बन्धिनः पूर्वदिग्व्यवस्थितस्य 'एगमेगाए'त्ति एकैकस्यां 'बाहाए'त्ति बाहौ पार्थे भौमानि-नगराणीत्येके विशिष्टस्थानानीत्यन्ये, तथा व्यन्तराणां सभा सुधर्मा नव योजनानि ऊर्द्धमुच्चत्वेन तथा पक्ष्मादीनि द्वादश सूर्यादीन्यपि द्वादशैव रुचिरादीन्येकादश विमाननामानीति ॥९॥
दसविहे समणधम्मे प० तं०-खंती १ मुत्ती २ अजवे ३ महवे ४ लाघवे ५ सच्चे ६ संजमे ७ तवे ८ चियाए ९ बंभचेरवासे १०, दस चित्तसमाहिट्ठाणा प० तं-धम्मचिंता वा से असमुप्पण्णपुव्वा समुप्पजिजा सव्वं धर्म जाणित्तए १ सुमिणदंसणे वा से असमुप्पण्णपुव्वे समुप्पजिजा अहातचं सुमिणं पासित्तए २ सण्णिनाणे वा से असमुप्पण्णपुब्वे समुप्पजिजा पुव्वभवे सुमरित्तए ३ देवदंसणे वा से असमुप्पन्नपुब्बे समुप्पजिजा दिव्वं देविद्धिं दिव्वं देवजुई दिव्वं देवाणुभावं पासित्तए ४ ओहिनाणे वा से असमुप्पण्णपुव्वे समुप्पजिजा ओहिणा लोगं जाणित्तए ५ ओहिदसणे वा से असमुप्पण्णपुव्वे समुप्पजिजा ॥१६॥ ओहिणा लोगं पासित्तए ६ मणपज्जवनाणे वा से असमुप्पण्णपुव्वे समुप्पजिजा जाव मणोगए भावे जाणित्तए ७ केवलनाणे वा से असमुप्पण्णपुव्वे समुप्पजिजा केवलं लोगं जाणित्तए ८ केवलदसणे वा से असमुप्पण्णपुव्वे समुपजिजा केवलं लोयं पासित्तए
Jain Education
a
l
For Personal & Private Use Only
MANSinelibrary.org