________________
श्रीसमवायांगे श्रीअभय०
वृत्ति:
॥ १५ ॥
अचक्खुदंसणावरणे ओहिदंसणावरणे केवलदंसणावरणे, इमीसे णं रयणप्पभाए पुढवीए अत्थेगइयाणं नेरइयाणं नव पलिओवमाई ठिई प०, चउत्थीए पुढवीए अत्थेगइयाणं नेरइयाणं नव सागरोवमाई ठिई प०, असुरकुमाराणं देवाणं अत्थेगइयाणं नव पलिओमाई ठिई प०, सोहम्मीसाणेसु कप्पेसु अत्थेगइयाणं देवाणं नव पलिओवमाई ठिई प०, बंभलोए कप्पे अत्थेगइयाणं देवाणं नव सागरोवमाई ठिई प०, जे देवा पम्हं सुपम्हं पम्हावत्तं पम्हप्पभ्रं पम्हकंतं पम्हवण्णं पम्हलेसं पम्हज्झयं पम्हसिंगं पम्हसिहं म्हकूडं पम्हुत्तरवर्डिसगं सुखं सुसुखं सुखवित्तं सुज्जपभ्रं सुज्जकंतं सुजवण्णं सुजलेसं सुज्जज्झयं सुज्झसिंगं सुज्झसिद्धं सुजकूडं सुज्जुत्तरवर्डिसगं (रुइल्लं) रुइल्लावत्तं रुइल्लप्पभं रुइल्लकंतं रुइल्लवण्णं रुइललेसं रुइलज्झयं रुइलसिंगं रुइलसिहं रुइल्लकूडं रुइल्लुत्तरवडिंसगं विमाणं देवत्ताए उववण्णा तेसि णं देवाणं नव सागरोवमाई ठिई प०, ते णं देवा नवण्हं अद्धमासाणं आणमंति वा पाणमंतवा ऊससंति वा नीससंति वा तेसि णं देवाणं नवहिं वाससहस्सेहिं आहारट्ठे समुप्पजइ, संतेगइया भवसिद्धिया जीवा जे नवहिं भवग्गहणेहिं सिज्झिस्संति जाव सव्वदुक्खाणमंतं करिस्संति ॥ सूत्रं ९ ॥
अथ नवमस्थानकं सुखावबोधं, नवरमिह ब्रह्मगुप्त १ तदगुप्ति २ वह्मचर्याध्ययन ३ पार्श्वोर्थ ४ सूत्राणां चतुष्टयं ज्योतिष्कार्थं त्रयं मत्स्य १ भौम २ सभा ३ दर्शनावरणार्थ ४ चतुष्टयं स्थित्याद्यर्थानि तथैव, तत्र ब्रह्मचर्यगुप्तयो मैथुनविरतिपरिरक्षणोपायाः नो स्त्रीपशुपण्डकैः संसक्तानि - सङ्कीर्णानि शय्यासनानि - शयनीयविष्टराणि वसत्यासनानि वा| सेवयिता भवतीत्येका १ नो स्त्रीणां कथाः कथयिता भवतीति द्वितीया २ नो स्त्रीगणान् - स्त्रीसमुदायान् सेवयिता -
Jain Educational
For Personal & Private Use Only
नवमः समवायः
॥ १५ ॥
ainelibrary.org