SearchBrowseAboutContactDonate
Page Preview
Page 326
Loading...
Download File
Download File
Page Text
________________ श्रीसमवा यांगे श्रीअभय वृत्तिः - // 160 // ACTRESPARROR व्याख्यानं यद्यपीदं प्रवरकविवचःपारतंत्र्येण दृष्टं(ब्ध)सम्भाव्योऽस्मिंस्तथापि क्वचिदपि मनसो मोहतोऽर्थादिभेदः / | प्रशस्तिः किन्तु श्रीसक्चबुद्धेरनुशरणविधेर्भावशुद्धेश्च दोषो, मा मेऽभूदल्पकोऽपि प्रशमपरमना अस्तु देवी श्रुतस्य // 5 // निःसम्बन्धविहारहारिचरितान् श्री वर्द्धमानाभिधान् , सूरीन् ध्यातवतोऽतितीव्रतपसो ग्रन्थप्रणीतिप्रभोः // श्रीमत्सूरिजिनेश्वरस्य जयिनो दप्पीयसां वाग्ग्मिनां, तद्वन्धोरपि बुद्धिसागर इति ख्यातस्य सूरे वि // 6 // शिष्येणाभयदेवाख्यसूरिणा विवृतिः कृता॥ श्रीमतः समवायाख्यतुर्याङ्गस्य समासतः // 7 // एकादशसु शतेष्वथ विंशत्यधिकेषु विक्रमसमानाम् / अणहिलपाटकनगरे रचिता समवायटीकेयम् // 8 // प्रत्यक्षरं निरूप्यास्याः, ग्रन्थमानं विनिश्चितम् / त्रीणि श्लोकसहस्राणि, पादन्यूना च षट्शती // 9 // सूत्रसंख्या श्लोक 1667 वृत्तिः३५७५ उभयोर्मीलनेन 5242 // AssiMMSMSANASISAMANISONAKSeasosastsASHOMSANE , इति चन्द्रकुलाम्बरनभोमणिश्रीमदभयदेवाचार्यदृब्धा समवायाङ्गसूत्रवृत्तिः समाप्ता // NewsSASUSPSINISASU SASISARAIPSMSANIASISASINISPSPANISHAN Jain Education Themational For Personal & Private Use Only Shayainelibrary.org
SR No.600227
Book TitleSamvayangasutram
Original Sutra AuthorHaribhadrasuri
Author
PublisherAgamoday Samiti
Publication Year1918
Total Pages326
LanguageSanskrit
ClassificationManuscript & agam_samvayang
File Size6 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy