________________
श्रीसमवायांगे
श्री अभय० वृत्तिः
॥ १२ ॥
Jain Education I
र्विक तैजसाहारकसमुद्घाताः शरीरनामकर्माश्रयाः, तत्र वेदनासमुद्घातसमुद्धत आत्मा वेदनीयकर्मपुद्गलशाटनं करोति कषायसमुद्घातसमुद्धतः कषायपुद्गलशातं मारणान्तिकसमुद्घातसमुद्धत आयुः कर्मपुद्गलघातं वैकुर्विकसमुद्घातसमुद्धतस्तु जीवप्रदेशान् शरीराद्वहिर्निष्काश्य शरीरविष्कम्भबाहल्यमात्रमायामतश्च सङ्ख्येयानि योजनानि दण्डं निसृजति निसृज्य च यथास्थूलान् वैक्रियशरीरनामकर्मपुद्गलान् प्राग्वद्धान् शातयति, एवं तैजसाहारकसमुद्घातावपि व्याख्येयाविति, तथा अर्थस्य - सामान्यानिर्देश्यखरूपस्य शब्दादे: 'अवे' ति प्रथमं व्यञ्जनावग्रहानन्तरं ग्रहणं - परिच्छेदनमर्थावग्रहः, स चैकसामयिको नैश्चयिको व्यावहारिकस्त्वसङ्ख्येयसामयिकः, स च पोढा - श्रोत्रादिभिरिन्द्रियैर्नो इन्द्रियेण च मनसा जन्यमानत्वादिति, स्थितिसूत्रे स्वयम्भ्वादीनि विंशतिर्विमानानीति ॥ ६ ॥ अथ सप्तमं स्थानकं वित्रियते
सत्त भट्ठाणा प० तं० – इहलोगभए पर लोगभए आदाणभए अकमहाभए आजीवभए मरणभए असिलोगभए, सत्त समुग्धाया प० तं० – वेयणासमुग्धाए कसायसमुग्धाए मारणंतियसमुग्धाए वेउब्वियसमुग्धाए तेयसमुग्धाए आहारसमुग्धाए केवलिसमुग्धाए, समणे भगवं महावीरे सत्त रयणीओ उड्डुं उच्चत्तेणं होत्था, इहेव जंबुद्दीवे दीवे सत्त वासहरपवया प० तं० - चुल्लहिमवंते महाहिमवंते निसढे नीलवंते रुप्पी सिहरी मन्दरे, इहेव जम्बुद्दीवे दीवे सत्त वासा प० तं भर हे हेमवते हरिवा से महाविदेहे रम्मए एरण्णव एरवए, खीणमोहे भगवया मोहणिजवजाओ सत्त कम्मपयडीओ वेए ( ज ) ई, महानक्खते सत्ततारे प०, कत्ति आइआ
For Personal & Private Use Only
६-७ समवायौ
॥ १२ ॥
ainelibrary.org