SearchBrowseAboutContactDonate
Page Preview
Page 284
Loading...
Download File
Download File
Page Text
________________ श्रीसमवा यांगे श्रीअमय ० वृति: ॥१३९॥ भ्युदयस्तत्संसूचिका वैजयन्तीत्यभिधाना याः पताका अथवा विजयाँ इति वैजयन्तीनां पार्श्वकर्णिका उच्यन्ते तत्प्रधाना या वैजयंत्यस्ताश्च तद्वर्जिताः पताकाश्च छत्रातिच्छत्राणि च - उपर्युपरिस्थितातपत्राणि तैः कलिता-युक्ता वातो|द्धूतविजयवैजयन्तीपताकाछत्रातिच्छत्रकलिता इति, तुङ्गा उच्चैस्त्वगुणयुक्ता, अत एव 'गगनतलमणुलिहंत सिहरति गगनतलं - अम्बरतलमनुलिखद्-अभिलङ्घयच्छिखरं येषां ते गगनतलानुलिखच्छिखराः, तथा जालान्तरेषु - जालकमध्यभागेषु रत्नानि येषां ते जालान्तररत्नाः, इह प्रथमाबहुवचनलोपो द्रष्टव्यः, जालकानि च भवनभित्तिषु लोके प्रतीतान्येव तदन्तरेषु च शोभार्थ रत्नानि सम्भवन्त्येवेति, तथा पअरोन्मीलिता इव पञ्जरबहिष्कृता इव, यथा किल किञ्चिद्वस्तु पञ्जराद्-वंशादिमयप्रच्छादनविशेषाद्वहिः कृतमत्यन्तमविनष्टच्छायत्वाच्छोभते एवं तेऽपीति भावः, तथा मणिकनकानां सम्बन्धिनी स्तूपिका- शिखरं येषां ते मणिकनकस्तूपिकाकाः, तथा विकसितानि यानि शतपत्रपुण्डरीकाणि | द्वारादौ प्रतिकृतित्वेन तिलकाश्र-भित्त्यादिषु पुण्ड्राणि रत्नमयाश्च ये अर्द्धचन्द्रा द्वाराग्रादिषु तैश्चित्रा ये ते विकसि तशतपत्र पुण्डरीकतिलकरत्नार्द्धचन्द्र चित्राः, तथा अन्तर्बहिश्च लक्ष्णा मसृणा इत्यर्थः, तथा तपनीयं - सुवर्णविशेषस्त|न्मय्या वालुकायाः - सिकतायाः प्रस्तटः - प्रतरो येषु ते तपनीयवालुकाप्रस्तटाः, अथवा सण्हशब्दस्य वालुकाविशेषणत्वात् श्लक्ष्णतपनीयवालुकाप्रस्तटा इति व्याख्येयं तथा सुखस्पर्शाः शुभस्पर्शा वा, तथा सश्रीकं - सशोभं रूपं - आकारो येषां अथवा सश्रीकाणि - शोभावन्ति रूपाणि- नरयुग्मादीनि रूपकाणि येषु ते सश्रीकरूपाः, प्रासादनीया Jain Education International For Personal & Private Use Only १५० भ वनाद्यावास. ॥१३९॥ www.jainelibrary.org
SR No.600227
Book TitleSamvayangasutram
Original Sutra AuthorHaribhadrasuri
Author
PublisherAgamoday Samiti
Publication Year1918
Total Pages326
LanguageSanskrit
ClassificationManuscript & agam_samvayang
File Size6 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy