________________
Jain Education Interasional
आई बावीसं सुत्ताइं चउक्कणइयाई ससमयसुत्तपरिवाडीए, एवामेव सपुव्वावरेणं अट्ठासीति सुत्ताई भवतीतिमक्खयाई, सेत्तं सुत्ताई । से किं तं पुव्वगयं १, पुव्वगयं चउदसविहं पन्नत्तं, तंजहा - उप्पायपुव्वं अग्गेणीयं वीरियं अत्थिणत्थिष्पवायं नाणप्पवायं सच्चप्पवायं आयप्पवायं कम्मप्पवायं पच्चक्खाणप्पवायं विजाणुप्पवायं अवंश ० पाणाऊ० किरियाविसालं लोगबिंदुसारं १४, उष्पायपुव्वस्स णं दस वत्थू प० चत्तारि चूलियावत्थू प०, अग्गेणियस्स णं पुव्वस्स चोद्दस वत्थू बारस चूलियावत्थू, वीरियपवायस्स णं पुव्वस्स अट्ठ वत्थू अट्ठ चूलियावत्थू प०, अत्थिणत्थिष्पवायस्स णं पुव्वस्स अट्ठारस वत्थू दस चूलियावत्थू प०, नाणप्पवायस्स णं पुव्वस्स बारस वत्थू प०, सच्चप्पवायस्स णं पुव्वस्स दो वत्थू प०, आयप्पवायस्स णं पुव्वस्स सोलस वत्थू प०, कम्मप्पवायपुव्वस्स तीसं वत्थू प०, पञ्चक्खाणस्स णं पुव्वस्स वीसं वत्थू प०, विजाणुप्पवायस्स णं पुव्वस्स पनरस वत्थू प०, अवंझस्स णं पुव्वस्सबारस वत्थू प०, पाणाउस्स णं पुव्वस्स तेरस वत्थू प०, किरियाविसालस्स णं पुव्वस्स तीसं वत्थू प०, लोगबिंदुसारस्स णं पुव्वस्स पणवीसं वत्थू प०, दस चोद्दस अट्ठट्ठारसे व बारस दुवे य वत्थूणि । सोलस तीसा वीसा पन्नरस अणुप्पवायंमि ॥ १ ॥ बारस एक्कारसमे बारसमे तेरसेव वत्थूणि । तीसा पुण तेरसमे चउदसमे पनवीसाओ ॥ २ ॥ चत्तारि दुवालस अट्ठचैव दस व चूलवत्थूणि । अतिल्लाण चउन्हं सेसाणं चूलिया णत्थि ॥ ३ ॥ सेत्तं पुव्वगयं, से किं तं अणुओगे ?, अणुओगे दुविहे पन्नत्ते, तंजा - मूलपढमाणुओगे य गंडियाणुओगे य, से किं तं मूलपढमाणुओगे ?, एत्थ णं अरहंताणं भगवंताणं पुव्वभवा देवलोगगमणाणि आउंचवणाणि जम्मणाणि अ अभिसेया रायवरसिरीओ सीयाओ पव्वज्जाओ तवा य भत्ता केवलणाणुप्पाया अतित्थपवत्तणाणि अ संघयणं संठाणं उच्चत्तं आउं वन्नविभागो सीसा गणा गणहरा य अज्जा पवत्तणीओ संघस्स चउन्विहस्स जं वावि
For Personal & Private Use Only
www.jainelibrary.org